सदस्यः:2010128mrunalini

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिन्दीभाष


हिन्दीभाष [१]सांविधनिकरूपेण  भारतस्य प्रथम राजभाषा विध्यथे | भारते अत्य्धिकैः जनैः भाष्यमाना अवगम्यमाना च भाषा विध्यते | विश्वे अधिकं भशामनायाः चीनीभाशायाः अनन्तरं स्थानं हिन्दिभाशायाः | उत्तरभारते अस्याः उपयोगः अधिकः|


भारते अन्येषु देशेषु च विध्यमानाः हिन्दिभाशाभाषिणः शष्टिहि कोट्याधिकाः सन्ति | एते हिन्दीभाषया सम्भाशन्ते, पठन्थि, लिखन्ति च | फ़िजी, मारिशिओउस् , गयाना , सूरिनाम इत्यतेषु देशेषु अधिकाः , नेपालदेशे केचन च हिन्दीभाषया सम्भाशन्ते |


हिनिद्भाषा राष्ट्रभाषा, राजभाषा , संपर्कभाषा , जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाशास्थान्स्य अलङ्करणे अग्रेसरा वर्तते | भाशाविकसक्षेत्रे कुतपरिश्रमवतां भाषाविज्ञानिनां भविश्यवाणि हिन्दिभाशाप्रेमिणाम् संथोशदायिका अस्ति |ते वदन्ति यत् विश्वस्तरे अन्तराश्त्रॆयमहत्वम् आप्नुवास्तु भाषासु हिन्दी प्रमुख अस्ति इति|  


हिन्दिशब्दस्य मूलं संस्कृतस्य सिन्धुशब्धः इति मन्यते | संस्कृतम् भारतस्य विश्वस्य च प्राचीनतम भाषा। अन्यास भाषाणां तथा प्राचीनं साहित्यमद्य नोपस्थातृ यथा पुरातनं संस्कृत साहित्यम्। पुरातन ग्रन्थः, ऋग्वेदः, मन्त्र: संस्कृतभाषयैव विरचितः | अस्ति जगथः अति  समृद्ध च भाषा वर्तति |

'सिन्धु' इत्येषः शब्दः सिन्धु नदी परितः |विध्यमानां भूमिं च निर्दिशति | अयं सिन्धु शब्धः इरानीयानाम् मुखे 'हिन्दु' इति जातं | ततः हिन्दी, हिन्दी इति जातं |


अग्रे इरानीया: भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा "हिन्द" शब्देन पूर्णं भारतं निर्देषुं आरम्ब्धवन्तः | इरानीभाशायाह् 'ईक' प्रत्ययस्य योजनेन 'हिन्दीक' इति जातं | यूनानिशब्धस्य 'इण्डिक' शब्दस्य आन्ग्लशब्दः 'इण्डिय' इति जातम् |


हिन्दीभाषा  हिन्द-इरानीशाखायाह्  हिन्द-आर्य-उपशाखायां वर्गीक्रुत अस्ति | हिन्द-आर्यभाशाः संस्कृतभाषा उत्पन्नाः सन्ति | उर्दु, कश्मीरी , बेन्गली , ओडिया , पुञ्जबी , रोमानी , मराठी , नेपाली इत्यादयः भाषाः हिन्द-आर्यभाशाः सन्ति |


अपभ्रंशस्य समाप्ते अनन्तरं आधुनिकभाषाणां जन्मकालः 'संक्रान्ति कालः' इति निर्देष्टु शक्यः | हिन्दिभाशायाः स्वरूपं शोउरसेनि अर्धमागधीभाशयोह् अपभ्रंषात विकासितमस्ति | २० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते |  

  1. https://en.wikipedia.org/wiki/Hindi.  Missing or empty |title= (help)
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2010128mrunalini&oldid=486273" इत्यस्माद् प्रतिप्राप्तम्