सदस्यः:2010168saideep/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृत भाषा में शेयर करने जा रहे हैं जो कि उन सभी विद्यार्थियों के लिए बहुत ही उपयोगी है जिनका एक विषय संस्कृत के रूप में है, अतः संस्कृत पढ़ने वाले विद्यार्थियों के लिए निबंध याद होना बहुत ही जरूरी है क्योंकि परीक्षा में निबंध से संबंधित प्रश्न मुख्य रूप से पूछा जाता है हमारे आर्टिकल मैं निबंध बहुत ही सरल भाषा में शेयर किया है जिससे कि आप इसे आसानी से याद कर सके और परीक्षा में अच्छे अंक अर्जित कर सके मम प्रिय भाषा संस्कृत निबंध 1.संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते । 2.संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा । 3.संस्कृता वाक् , भारती , सुरभारती , अमरभारती , अमरवाणी , सुरवाणी , गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा । 4.भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः । 5.संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः । 6.तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति । 7.व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति । 8.अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति । 9.संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति । 10.संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति । 11.वेद ,शास्त्र ,पुराण ,इतिहास ,काव्य, नाटक, दर्शनादिभिः ,अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् । 12.न केवलं धर्म, अर्थ, काम ,मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक , नैतिक ,आध्यात्मिक, लौकिक , पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी । 13.संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति 14.संस्‍कृतभाषामेव [[सञ्चिका:|लघुचित्रम्]]

विश्‍वसाहित्‍य सर्वचाचीनग्रन्‍था: चत्‍वारो वेदा: संति येषा महत्‍वमघाति सर्वेअपरि वर्तते


कृष्णः कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्