सदस्यः:2210241ravivikramshukla/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                            अभिरक्षा

अभिरक्षा[सम्पादयतु]

अहं रवि विक्रम शुक्लः अस्मि तथा च अहं यस्य विषयस्य विषये लिखामि सः बीमा अस्ति | महामारीभिः पीडितस्य आधुनिकजगति बीमायाः आवश्यकता अभवत् | बीमा कस्यापि घटनायाः घटने जनानां कृते मूलभूतसुरक्षारूपेण वा गारण्टीरूपेण वा कार्यं करोति | बीमा आर्थिकहानिरक्षणस्य साधनं भवति यस्मिन् शुल्कस्य विनिमयरूपेण कश्चन पक्षः कस्यापि हानिः, क्षतिः, चोटः वा भवति चेत् अन्यपक्षस्य क्षतिपूर्तिं कर्तुं सहमतः भवति | बीमायाः विविधाः प्रकाराः सन्ति यथा जीवनबीमा, अग्निः, समुद्री....आदि | प्रायः प्रत्येकस्य सम्भाव्यस्य आधुनिकस्य खतराणां विरुद्धं बीमाद्वारा रक्षणं प्रदत्तं भवति | बीमासम्झौतानां बीमाप्रदानात् पूर्वं बहुशर्ताः अनुपालनीयाः सन्ति |

बीमायाः सिद्धान्ताः[सम्पादयतु]

सम्झौतेः शर्तानाम् उल्लङ्घनं न भवति इति सुनिश्चित्य अनेकाः बीमाकम्पनयः बीमायाः एजेण्ट्-जनाः नियोजयन्ति | बीमायाः ७ सिद्धान्ताः यथा उक्ताः सन्ति | प्रथमः सिद्धान्तः अत्यन्तं सद्भावना सिद्धान्तः | अस्मिन् उक्तं यत् बीमाकर्त्ता अपि च बीमितं पूर्णविश्वासेन अनुबन्धं कृत्वा सर्वान् भौतिकसूचनाः परस्परं प्रकाशयन्ति | तथ्यानां वा आँकडानां वा यत्किमपि दुर्व्याख्यानं भवति तत् बीमासन्धिं रद्दं करिष्यति |


द्वितीयः सिद्धान्तः क्षतिपूर्तिसिद्धान्तः | क्षतिपूर्तिसिद्धान्तस्य अर्थः अस्ति यत् बीमासन्धिः अनिश्चितहानिः, क्षतिः वा चोटः वा रक्षणं दातुं तथा च क्षतिपूर्तिं कर्तुं क्रियते । क्षतिपूर्तिः केवलं क्षतिपूर्तिः, सुरक्षा, क्षतिपूर्तिः वा क्षतिपूर्तिः च इति अर्थः । बीमाधारकः लाभार्जनार्थं बीमासन्धिं कर्तुं न शक्नोति किन्तु केवलं हानिपुनर्प्राप्त्यर्थं भवति । बीमाकरणस्य उद्देश्यं भवति यत् बीमाकृतं तस्मिन् मूलस्थाने पुनः आनेतुं शक्यते यस्मिन् सः अनिश्चिततायाः घटने पूर्वं आसीत् । मानवजीवने मौद्रिकमूल्यं स्थापयितुं न शक्यते इति कारणतः जीवनबीमाअनुबन्धे क्षतिपूर्तिसिद्धान्तः न प्रवर्तते |

बीमीयव्याजस्य सिद्धान्ते उक्तं यत् बीमानीतिधारकस्य बीमाविषये बीमायोग्यव्याजः भवितुमर्हति। तस्मिन् किञ्चित् निहितः स्वार्थः भवितुमर्हति तथा च बीमावस्तुनः अस्तित्वेन अस्तित्वेन च प्रभावितः भवितुमर्हति । न तु बीमावस्तुनः स्वामी इति बीमितेन अवश्यमेव अपेक्षितम्। बीमावस्तुनः यत्किमपि क्षतिं भवति तत् बीमितं प्रतिकूलरूपेण प्रभावितं कर्तव्यं, तस्य महतीं हानिः च भवति ।

उपनिवेशस्य सिद्धान्ते उक्तं यत् क्षतिपूर्तिं दत्त्वा सम्पत्तिस्वामित्वस्य अधिकारः बीमितात् बीमाकर्त्रे स्थानान्तरितः भविष्यति । एषः सिद्धान्तः बीमाकर्त्रेण तृतीयपक्षात् राशिं प्राप्तुं अधिकारं ददाति यः बीमाकर्त्रे अनिश्चिततायाः हानिः च घटितुं उत्तरदायी भवति । उपनिवेशस्य सिद्धान्तः बीमाकर्त्रेण तस्य तृतीयपक्षस्य विरुद्धं कानूनीपद्धतिं अनुसरणं कर्तुं शक्नोति यत् हानिराशिं पुनः प्राप्तुं शक्नोति ।

अस्मिन् सिद्धान्ते उक्तं यत् बीमितसम्पत्त्याः हानिक्षतिं च परिहरितुं बीमितेन सर्वदा सर्वाणि आवश्यकानि पदानि ग्रहीतव्यानि । विस्फोटः अग्निप्रकोपः इत्यादिषु अनिश्चिततायाः सति बीमितसम्पत्त्याः हानिः न्यूनीकर्तुं तस्य दायित्वम् अस्ति । बीमितः नगण्यः न भवेत् अथवा केवलं हानिविमितत्वात् सम्पत्तिं प्रति गैरजिम्मेदारं न कर्तव्यः।

योगदानस्य सिद्धान्ते उक्तं यत् बीमाकृतः एकादशाधिकबीमाकम्पनीभिः सम्पत्तिबीमा कृत्वा लाभं कर्तुं न शक्नोति। कस्यापि अनिश्चिततायाः सन्दर्भे बीमितः केवलं वास्तविकहानिराशिं दातुं शक्नोति । बीमाकम्पनयः ‘योगदानस्य सिद्धान्तस्य’ आधारेण बीमितं प्रति क्षतिपूर्तिं करिष्यन्ति। सर्वाणि बीमाकम्पनयः तेषां सह बीमितराशिपर्यन्तं हानिः साझां करिष्यन्ति। यदि केवलं एकः बीमाकम्पनी हानिस्य पूर्णराशिं ददाति तर्हि अन्येभ्यः बीमाकम्पनीभ्यः योगदानं आग्रहयितुं शक्नोति।

इति causa proxima इति सिद्धान्तः | Causa proxima इत्यस्य अर्थः ‘प्रत्यक्षकारणम्’ अथवा ‘समीपस्थं कारणम्’ इति । यदा बीमितसम्पत्त्याः हानिः क्षतिः वा भवति तदा Causa proxima इत्यस्य सिद्धान्ताः प्रयोज्यन्ते । तदनुसारं बीमाकर्तुः दायित्वस्य गणनायै हानिक्षतियोः समीपतमं प्रबलं च कारणं विचार्यते ।

लाभहानिः च[सम्पादयतु]

यदि भवन्तः जानन्ति यत् भवन्तः भवतः प्रियजनाः च विविधाभिः अप्रत्याशितपरिस्थितिभ्यः आर्थिकरूपेण सुरक्षिताः सन्ति तर्हि भवतः मनसि अधिका शान्तिः भविष्यति इति न निराकरणीयम् जीवने अनिश्चितताः कदापि सस्यं कर्तुं शक्नुवन्ति स्म, यथा दुर्भाग्यपूर्णं मृत्युः, चिकित्सा आपत्कालः वा । एतेषु परिस्थितिषु भवतः वाहनस्य, सम्पत्तिस्य इत्यादीनां दुर्घटना वा क्षतिः अपि अन्तर्भवति ।

एतेषां परिस्थितीनां आर्थिकप्रभावं सहन् भवतः जेबस्य छिद्रं दहितुं शक्नोति । भवता स्वस्य सञ्चितधनस्य अथवा स्वपरिवारस्य कष्टेन अर्जितधनस्य मज्जनं करणीयम् । एवं भवतः जीवनस्य, स्वास्थ्यस्य, सम्पत्तिसम्बद्धानां सर्वेषां जोखिमानां विरुद्धं समुचितकवरेजस्य आर्थिकसमर्थनस्य च कृते भवतः भवतः परिवारस्य च बीमायाः अत्यावश्यकता वर्तते

बीमायाः आवश्यकता[सम्पादयतु]

बीमायोजनाः यस्य कस्यचित् कृते लाभप्रदाः सन्ति ये स्वपरिवारस्य, सम्पत्तिस्य/सम्पत्त्याः, स्वस्य च वित्तीयजोखिमात्/हानितः रक्षितुं इच्छन्ति: |

जोखिमस्य स्थानान्तरणस्य वा वितरणस्य वा पद्धतयः क्रमशः तृतीय-द्वितीय-सहस्राब्द-पूर्वं यावत् बेबिलोन-चीनी-भारतीयव्यापारिभिः अभ्यासिताः आसन् ।[१][२] विश्वासघातकनदीवेगेन गच्छन्तः चीनीयव्यापारिणः स्वस्य मालस्य पुनः वितरणं बहुषु जहाजेषु कुर्वन्ति स्म यत् कस्यापि एकस्य पोतस्य पलटनेन हानिः सीमितं भवति स्म

कोडेक्स हम्मुराबी-कानूनम् २३८ (लगभग १७५५–१७५० ईपू) इत्यनेन निर्धारितं यत् समुद्रकप्तानः, जहाज-प्रबन्धकः, जहाज-चार्टररः वा यः जहाजं कुलहानितः रक्षति, तस्य केवलं आधा भागः एव दातव्यः

2210241ravivikramshukla/प्रयोगपृष्ठम्
प्रकारः insurance
औद्यमिकसंस्थानम् insurance

ईपू तृतीयशताब्द्यां धर्मशास्त्र, अर्थशास्त्र, मनुस्मृति इत्यादिषु हिन्दुशास्त्रेषु अपि बीमायाः अवधारणाः प्राप्ताः सन्ति ।[१०] प्राचीनग्रीकानाम् समुद्रीऋणं आसीत् । जहाजे मालवाहने वा धनं अग्रिमम् आसीत्, यदि यात्रा समृद्धा भवति तर्हि महता व्याजेन प्रतिदातव्यम् । परन्तु यदि पोतं नष्टं भवति तर्हि धनं सर्वथा न प्रतिदास्यति स्म, अतः व्याजस्य दरः पर्याप्तः अधिकः भवति यत् न केवलं पूंजीप्रयोगस्य अपितु तस्याः हानिः जोखिमस्य अपि दातुं शक्यते (डेमोस्थेन्स् इत्यनेन पूर्णतया वर्णितम्) ऋणम्

अद्यत्वे वयं यथा जानीमः तथा सम्पत्तिबीमा लण्डन्-नगरस्य महान् अग्निः इति ज्ञातुं शक्यते, यः १६६६ तमे वर्षे १३,००० तः अधिकानि गृहाणि भक्षितवान् । अग्निस्य विनाशकारीप्रभावैः बीमायाः विकासः "सुविधायाः विषयात् तात्कालिकतायाः विषये परिवर्तितः, मतपरिवर्तनं सर क्रिस्टोफर रेन् इत्यनेन १६६७ तमे वर्षे लण्डन्-नगरस्य नूतनयोजनायां "बीमाकार्यालयस्य" कृते स्थलस्य समावेशः प्रतिबिम्बितः "[१३] अग्निबीमायोजनानां प्रयासानां संख्या किमपि न अभवत्, परन्तु १६८१ तमे वर्षे अर्थशास्त्री निकोलस् बार्बन् इत्ययं कृतवान्

Wikipedia Investopedia.com www.creditmantri.com Aplustopper.com