सदस्यः:2220258Pranav/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रबन्धनम् प्रबन्धनं जनानां माध्यमेन समूहरूपेण कार्याणि सम्पादयितुं कला अस्ति ।प्रबन्धनजनसमूहस्य समन्वितप्रयत्नस्य उपयोगेन सामान्यलक्ष्यं प्राप्तुं मार्गदर्शकरूपेण कार्यं करोति । प्रबन्धनस्य लक्षणं यथा - सार्वत्रिकप्रक्रिया अस्ति , निरन्तरप्रक्रिया अपि अस्ति , प्रबन्धनम् अमूर्तम् , सामाजिकप्रक्रिया अपि अस्ति यतोहि अस्माभिः समूहेषु कार्यं कर्तव्यं भवति , एषा कला अपि च विज्ञानं यतः अस्मिन् सम्मिलितं भवति सार्वत्रिकरूपेण प्रयोज्यनियमाः सन्ति तथा च मानवसंसाधनस्य व्यवस्थापनं समावेशितम् अस्ति। प्रबन्धनम् अपि लक्ष्योन्मुखं भवति तथा च व्यक्तिनां सृजनात्मकत्वस्य आवश्यकता वर्तते।प्रबन्धनस्य त्रयः स्तराः सन्ति । प्रथमं शीर्षस्तरीयं प्रबन्धनम् अस्ति यस्मिन् निदेशकाः , संस्थापकाः इत्यादयः सम्मिलिताः सन्ति ते उद्देश्यं , रणनीतयः नीतयः च निर्मातुं उत्तरदायी भवन्ति तथा च निवेशं आनेतुं सहायतां कुर्वन्ति। द्वितीयं प्रबन्धनस्य मध्यमस्तरं कथ्यते तथा च तस्मिन् विभागीयविभागप्रमुखाः सन्ति ये योजनानां सम्यक् कार्यान्वयनस्य नियन्त्रणस्य च उत्तरदायी भवन्ति प्रबन्धनस्य तृतीयस्तरः प्रबन्धनस्य निम्नस्तरः इति कथ्यते तथा च पर्यवेक्षकाः फोरमैनाः च समाविष्टाः ये प्रत्यक्षतया श्रमिकैः सह संवादं कुर्वन्ति तथा च अधिकतमलाभं प्राप्तुं उत्पादनस्य गुणवत्तायां परिमाणे च सुधारणे महत्त्वपूर्णां भूमिकां निर्वहन्ति |

प्रबन्धनस्य कार्येषु मुख्यतया चत्वारि सोपानानि सन्ति । एतानि चत्वारि सोपानानि योजना , संगठनं , नियन्त्रणं , निर्देशनं च सन्ति । योजनायां विचाराणां रणनीतीनां च निर्माणं भवति यत् एतत् सुनिश्चितं भवति यत् संस्था स्वलक्ष्यं प्राप्नोति तथा च स्वस्य दृष्टि-मिशन-वक्तव्ये सत्यं तिष्ठति। इदं महत्त्वपूर्णं लक्ष्योन्मुखं निरन्तरं च प्रक्रिया अस्ति तथा च योजनानां निर्माणकाले प्रबन्धकः त्रुटिं कर्तुं न शक्नोति। आयोजनं द्वितीयं सोपानम् अस्ति। कार्याणि नियुक्त्य योजनानां कार्यान्वयनस्य प्रक्रियायाः आरम्भः भवति , प्रभावीरूपेण संसाधनानाम् नियुक्तिः यथा इष्टं परिणामं प्राप्नोति। अस्मिन् कार्यविभागः , समन्वयः,सामान्यलक्ष्याणि सन्ति तथा च सार्वत्रिकप्रक्रिया अस्ति। निर्देशनं नियन्त्रणं च करणीयम् अस्ति यत् कर्मचारिणः मार्गे एव तिष्ठन्ति, स्वलक्ष्यं प्राप्तुं कार्यं च कुर्वन्ति येन कम्पनी अधिकं लाभं अर्जयति। अस्मिन् बोनस-लाभ-प्रशंसया कर्मचारिणः प्रेरयितुं दण्डेन च वेतनस्य न्यूनीकरणेन च अन्तर्भवति । प्रबन्धकानां अपि स्वकम्पनीं स्वलक्ष्यं प्रति नेतुम् उत्तमाः नेतारः भवितुम् अर्हन्ति ।

. यद्यपि तस्य बहवः लाभाः सन्ति तथापि संगठनात्मकव्यवहारस्य काश्चन सीमाः अपि सन्ति येषां विषये विचारः करणीयः ।

सार्वभौमिकसिद्धान्तानां अभावः : संगठनात्मकव्यवहारस्य एकः सीमा अस्ति यत् सर्वेषु संगठनेषु वा परिस्थितिषु वा प्रवर्तमानाः सार्वत्रिकसिद्धान्ताः नास्ति । एकस्मिन् संस्थायां यत् कार्यं करोति तत् अन्यस्मिन् कार्यं न कर्तुं शक्नोति, एकस्मिन् परिस्थितौ यत् कार्यं करोति तत् अन्यस्मिन् न कार्यं कर्तुं शक्नोति इति तात्पर्यम् । फलतः क्षेत्रे शोधकर्तृभ्यः अभ्यासकारिभ्यः च प्रत्येकस्य संस्थायाः विशिष्टपरिस्थितेः अनुकूलतया सिद्धान्तान् अभ्यासान् च अनुकूलितुं आवश्यकम् । परिणाममापनं कठिनता : संगठनात्मकव्यवहारस्य अन्यतमा सीमा अस्ति यत् परिणाममापनं कठिनं भवितुम् अर्हति । यतो हि संगठनात्मकव्यवहारस्य बहवः परिणामाः, यथा कर्मचारीसन्तुष्टिः अथवा संगठनात्मकसंस्कृतिः, अमूर्ताः, परिमाणं कर्तुं कठिनाः च सन्ति एतेन संगठनात्मकव्यवहारहस्तक्षेपाणां प्रभावशीलतां निर्धारयितुं चुनौतीपूर्णं भवितुम् अर्हति । सांस्कृतिकभेदाः : सांस्कृतिकभेदाः संगठनात्मकव्यवहारस्य सीमां अपि स्थापयितुं शक्नुवन्ति । एकस्मिन् संस्कृतिषु यः स्वीकार्यः व्यवहारः भवेत् सः अन्यस्मिन् न स्यात् । एतेन वैश्विकसङ्गठने संगठनात्मकव्यवहारप्रथानां कार्यान्वयनस्य प्रयासे अथवा विविधकार्यबलस्य प्रबन्धने आव्हानानि सृज्यन्ते । परिवर्तनस्य प्रतिरोधः : परिवर्तनस्य प्रतिरोधः संगठनात्मकव्यवहारस्य अन्यः सीमा अस्ति । व्यवहारे वा व्यवहारे वा परिवर्तनं लाभप्रदं भविष्यति इति प्रमाणानि सन्ति चेदपि अज्ञातस्य भयात्, प्रबन्धने विश्वासस्य अभावेन, अन्येभ्यः कारकेभ्यः वा कर्मचारिणः परिवर्तनस्य प्रतिरोधं कर्तुं शक्नुवन्ति एतेन संगठनात्मकव्यवहारप्रथानां कार्यान्वयनम्, इष्टफलं प्राप्तुं च चुनौतीपूर्णं भवितुम् अर्हति । बाह्यकारकाणां प्रभावः : अन्ते संगठनात्मकव्यवहारः आर्थिकस्थितिः, कानूनीआवश्यकता, सामाजिकमान्यता इत्यादिभिः बाह्यकारकैः सीमितः भवितुम् अर्हति एते कारकाः व्यक्तिनां संस्थानां च व्यवहारं प्रभावितुं शक्नुवन्ति तथा च संगठनात्मकव्यवहारहस्तक्षेपस्य प्रभावशीलतां सीमितुं शक्नुवन्ति । सन्दर्भाः : १.

रॉबिन्स, एस पी, न्यायाधीश, टी ए, & कैम्पबेल, टी टी (2017). संगठनात्मक व्यवहार। पियर्सन् । खननकर्ता, जे बी (2015). संगठनात्मकव्यवहारः १ : प्रेरणायाः नेतृत्वस्य च आवश्यकसिद्धान्ताः । रूटलेज् ।

Pranav
औद्यमिकसंस्थानम् IT