सदस्यः:2230275nihal/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मिश्रितयुद्धकला (MMA) एकः गतिशीलः रोमाञ्चकारी च युद्धक्रीडा अस्ति यस्याः विश्वे अपारं लोकप्रियता प्राप्ता अस्ति । विभिन्नानां युद्धकलाविषयाणां संयोजनेन, यथा मुक्केबाजी, ब्राजीलस्य जिउ-जित्सु, मुआ थाई, कुश्ती, इत्यादीनि, एमएमए-क्रीडकाः तीव्र-शारीरिक-माङ्गल्य-प्रतियोगितासु संलग्नाः भवन्ति, येषु तेषां कौशलं, एथलेटिक्स-क्षमता, मानसिकधैर्यं च प्रदर्शयन्ति फलतः एमएमए वैश्विकघटना अभवत्, विविधं भावुकं च प्रशंसकवर्गं आकर्षयति ।

प्राचीनयुद्धकलापरम्परासु जडं एम.एम.ए. परन्तु १९९० तमे वर्षे आरम्भे एव एम.एम.ए. यूएफसी विभिन्नपृष्ठभूमिकानां योद्धानां नियन्त्रितवातावरणे सामना कर्तुं मञ्चरूपेण कार्यं कृतवान्, अन्ततः एमएमए इत्यस्य क्रीडारूपेण विकासः अभवत्।

एम.एम.ए. पारम्परिकयुद्धकलाप्रतियोगितानां विपरीतम्, एमएमए प्रतियोगिनां प्रहारस्य, ग्राप्लिंग्-प्रविधिनां च विस्तृतश्रेणीं उपयोक्तुं शक्नोति, येन एतत् द्रष्टुं अप्रत्याशित-रोमाञ्चकारी-क्रीडासु अन्यतमं भवति क्रीडायाः अप्रत्याशितता, गतिः द्रुतगत्या परिवर्तनस्य सम्भावना च एड्रेनालिन-आवृत्तं वातावरणं निर्माति यत् प्रेक्षकान् आसनस्य धारायाम् एव स्थापयति

एकः विशिष्टः एम.एम.ए. योद्धाः नकआउट्, तकनीकी नकआउट् (TKO), प्रस्तुतीकरणेन, न्यायाधीशस्य निर्णयेन वा विजयं प्राप्तुं शक्नुवन्ति । विजयस्य एषा विविधाः मार्गाः क्रीडायाः आकर्षणं वर्धयति तथा च प्रत्येकं युद्धं अद्वितीयं भवति इति सुनिश्चितं करोति ।

एमएमए कृते प्रशिक्षणार्थं उच्चस्तरीयसमर्पणस्य प्रतिबद्धतायाः च आवश्यकता भवति। प्रतियोगिनः बहुविधयुद्धकलाविषयेषु प्रवीणाः भवितुमर्हन्ति, येन वर्षाणां प्रशिक्षणस्य आवश्यकता भवति, स्ट्राइकिंग् तथा ग्राप्लिंग् तकनीकयोः तदतिरिक्तं तेषां कण्डिशनिङ्ग्, ताकतप्रशिक्षणं, क्रीडायां उत्कृष्टतां प्राप्तुं रणनीतिकचित्तवृत्तिविकासः च इति विषयेषु ध्यानं दातव्यम् । एमएमए-योद्धाभिः प्रदर्शितः अनुशासनः कार्यनीतिः च अनेकेषां कृते प्रेरणारूपेण कार्यं करोति, क्रीडायाः अन्तः बहिश्च ।

एमएमए-योद्धाः प्रायः जीवनात् बृहत्तराः व्यक्तित्वाः भवन्ति, व्यापकं मान्यतां प्रसिद्धिं च प्राप्नुवन्ति । क्रीडायाः केचन बृहत्तमाः तारकाः, यथा कोनर् मेक्ग्रेगर, रोण्डा रौसे, जॉन् जोन्स च, क्रीडायाः सीमां अतिक्रम्य मुख्यधारायां प्रसिद्धाः अभवन्, येन एम.एम.ए.

वर्षेषु एम.एम.ए.-संस्थायाः विविधतायाः समावेशस्य च दृष्ट्या अपि महती वृद्धिः अभवत् । पुरुषः महिला च योद्धवः उच्चतमस्तरस्य स्पर्धां कुर्वन्ति, विश्वस्य सर्वेभ्यः कोणेभ्यः क्रीडकेभ्यः स्वप्रतिभां सांस्कृतिकपृष्ठभूमिं च प्रदर्शयितुं एषः क्रीडा मञ्चः अभवत् एमएमए-सङ्गठनानि लैङ्गिकसमानतायाः प्रवर्धने प्रगतिम् अकरोत्, महिलायोद्धानां अपारप्रतिभां कौशलं च स्वीकृतवन्तः, येन महिलाविभागानाम् स्थापना अभवत्

वर्धमानस्य लोकप्रियतायाः अभावेऽपि एमएमए मुख्यतया योद्धानां सुरक्षायाः सम्भाव्यदीर्घकालीनस्वास्थ्यप्रभावस्य च चिन्तायाः कारणात् आलोचनाविवादस्य च सामनां कृतवान् एतासां चिन्तानां निवारणाय एमएमए-सङ्गठनैः क्रीडकानां कल्याणं सुनिश्चित्य विविधाः नियमाः विनियमाः च कार्यान्विताः, येषु सख्तचिकित्सापरीक्षाः, वजनकटनप्रोटोकॉलः, नकआउट्-हानिस्य अनन्तरं अनिवार्यनिलम्बनं च सन्ति

निष्कर्षतः मिश्रितमार्शल आर्ट्स् एकस्मात् आलाक्रीडातः वैश्विकघटनारूपेण विकसितवती अस्ति, यत् प्रहारक-ग्राप्लिंग्-तकनीकानां रोमाञ्चकारी-मिश्रणेन प्रेक्षकान् आकर्षयति समर्पणं, परिश्रमं, अनुशासनं च इति विषये अस्य क्रीडायाः बलेन उल्लेखनीयाः क्रीडकाः, प्रेरणादायकाः आदर्शाः च निर्मिताः । यथा यथा एमएमए वर्धते तथा तथा एतत् मनोरञ्जनस्य रोमाञ्चकारी समावेशी च रूपं वर्तते यत् जनान् एकत्र आनयति, सांस्कृतिकसीमाः अतिक्रम्य मानवीयक्रीडायाः अविश्वसनीयपराक्रमस्य प्रशंसायां प्रशंसकान् एकीकृत्य।

क्रीडारूपेण स्वस्य भूमिकायाः ​​परं मनोरञ्जनस्य रूपस्य च परं एमएमए व्यक्तिगतविकासस्य वृद्धेः च शक्तिशाली वाहनम् इति सिद्धम् अस्ति । अनेकाः योद्धवः एमएमए-क्रीडायां स्वस्य संलग्नतायाः श्रेयः स्वजीवनस्य परिवर्तनं, उद्देश्यस्य भावः, अनुशासनं, सम्मानं, विनयं च प्रवर्तयति एम.एम.ए. एते बहुमूल्याः जीवनपाठाः पञ्जरस्य परिधितः परं विस्तृताः सन्ति, येन योद्धानां व्यक्तिगतव्यावसायिकजीवने उत्कृष्टतां प्राप्तुं साहाय्यं भवति । तदतिरिक्तं एमएमए-व्यायामशालाः समुदायाः च मित्रतायाः स्थानं जातम्, यत्र विविधपृष्ठभूमिकानां व्यक्तिः एकत्र आगच्छन्ति, तेषां युद्धकलायात्रायां परस्परं समर्थनं कुर्वन्तः स्थायिमैत्रीं निर्मान्ति यथा यथा एमएमए इत्यस्य विकासः निरन्तरं भवति तथा तथा व्यक्तिषु समाजेषु च तस्य प्रभावः अष्टकोणे दृश्यमानानां रोमाञ्चकारीणां युद्धानां परं गच्छति, येन एषः एकः क्रीडा भवति यः सीमां अतिक्रमयति तथा च यथार्थतया युद्धकलानां भावनां मूर्तरूपं ददाति।

[१][२]

  1. https://www.britannica.com/sports/mixed-martial-arts.  Missing or empty |title= (help)
  2. https://www.mmafighting.com/.  Missing or empty |title= (help)