सदस्यः:2230528praneeth

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयः[सम्पादयतु]

नल्लरि प्रणीथ्
जन्म २-५-२००४
देशीयता भारतीयः
शिक्षणम् बीए मनोविज्ञान समाजशास्त्र abd अर्थशास्त्र
पितरौs
  • नल्लरी श्रीकर रेड्डी (father)
  • सिल्पा रेड्डी (mother)
ख्रीष्टविश्वविद्यालयस्य भोजनालये उपविष्टः

मम नाम नल्लारी प्रनीथः। मम नाम मम माता यथा अद्वितीयं मन्यते तथा चिनोति स्म। अहं आन्ध्रप्रदेशस्य श्री सत्यसाईंमण्डलस्य कदीरीनगरस्य निवासी अस्मि। अहं १८ वर्षीयः अस्मि। मम जन्मदिवसः 02-05-2004 अस्ति। मम मातुः नाम शिल्पा मम पितुः नाम श्रीकरः । मम कुटुम्बं मया, मम माता, मम पितामहः च सन्ति । मम माता गृहिणी अस्ति। मम पितामहः व्यापारी राजनेता च अस्ति। मम मातृपक्षतः कुटुम्बं काकतीयवंशस्य श्रेष्ठस्य गणपतिदेवस्य दरबारस्य मन्त्रीतः अवतरति। मम परिवारः भारतीयजीवनशैल्यां दृढतया विश्वासं करोति, तस्य रीतिरिवाजान् परम्परां च निश्छलतया अनुसरति। मम परिवारः यात्रां बहु रोचते, वयं प्रतिवर्षं न्यूनातिन्यूनम् एकं यात्रां अनिवार्यतया अविफलतया गच्छामः। २०२२ तमस्य वर्षस्य जूनमासे वयं केरलराज्यस्य वायनाड् इति सुन्दरं पर्वतस्थानकं ४ दिवसीयविश्रामार्थं गतवन्तः । Waynaad मनमोहकं आसीत्, तस्य नीहारेन पूरिताः पर्वताः, रमणीयाः हरितचायक्षेत्राणि अस्मान् आनन्देन पूरितवन्तः . पूर्वदिशि वायनाड वन्यजीव अभयारण्यः उच्चोच्चक्षेत्रैः सह रसीला, वनयुक्तः प्रदेशः अस्ति,अत्र गजाः, व्याघ्राः, तेन्दुआः इत्यादयः पशवः निवसन्ति अन्ये पर्यटनस्थलानि वयं गतवन्तः एडक्कल-मया गुहाः , करुवाद्वीपः, बनासुरासागरजलबन्धः च ।

श्री सत्य साईं उच्च माध्यमिक विद्यालये प्रसन्ति निलायम् मम विद्यालयीय (१-१२) किया। मम सौभाग्यम् आसीत् यत् मम प्रथमस्तरस्य कृते मम देवः, मार्गदर्शकः मित्रं च भगवान श्री सत्य साईं बाबा शारीरिकरूपेण हस्तचयनितः अभवम्। प्रसन्थिनिलायमे १२ वर्षाणि, तस्य प्रेमस्य छत्रे डुबन्तः, मम कृते अनेकानि मूल्यानि जीवनपाठानि च शिक्षितवन्तः ये जीवनयात्रायां प्रमुखं भागं निर्वहन्ति। मम जीवनस्य उत्तमः समयः खलु आसीत् । प्रसन्तिनिलायमे वासः मम समग्रविकासे साहाय्यं कृतवान् तथा च शारीरिकरूपेण सुस्थः, मानसिकरूपेण सशक्तः, आध्यात्मिकरूपेण अटलः, व्यावसायिकरूपेण च सुस्थः भवितुम् शिक्षितवान्। दुःखदः दिवसः आसीत् यदा अहं जीवने अग्रे गन्तुं प्रसन्तिनिलायमस्य द्वारेभ्यः निर्गतवान् आसम्। अहं सम्प्रति मनोविज्ञानं, समाजशास्त्रं, अर्थशास्त्रं च क्राइस्ट् (Deemed to be University), बेङ्गलूरु इत्यत्र स्नातकपदवीं करोमि। ख्रीष्टे जीवनं क्लान्तं किन्तु सुखदं भवति। अहं विभिन्नक्लबानां भागः अस्मि तथा च विभिन्नेषु संस्थासु विविधानि नेतृत्वपदानि धारयन् अस्मि येषु शैक्षणिकसङ्गठनानि, सेवाक्लबाः , जलवायुक्लबाः , दरिद्रतानिवारणसङ्गठनानि इत्यादीनि बहवः सन्ति .मसीहविश्वविद्यालये मम जीवनं अधुना यावत् व्यस्तं तथापि सुन्दरं जातम् , एतत् स्थानं अस्ति जीवने बहवः विषयाः शिक्षितवान् , मम जीवने मया मिलितानां केचन उत्तमाः जनाः मम कृते अपि दत्ताः |मम शौकाः पुस्तकपठनं, मण्डलरङ्गः, पाककला, बेकिंग, उद्यानकार्यं, बैडमिण्टनक्रीडा, सामाजिकमाध्यमाः च सन्ति। अहं बहिर्मुखी अस्मि तथा च नूतनान् मित्राणि प्राप्तुं मम बहु रोचते। मम प्रियः लीला निद्रा भोजनं च अस्ति। अहं पठनं बहु रोचयामि तथा च मम प्रियपुस्तकानि सन्ति हैरी पोटर, भारतीय पौराणिककथा, रोमाञ्चकारी, कथा च। अहं राजनीतिषु अतीव रुचिं लभते, देशस्य राजनीतिं च प्रतिदिनं अनुसरणं करोमि । इतिहासः अपि, मां मोहितवान् अस्ति तथा च अतीतानां रहस्यानां विषये पठनं मम बहु रोचते। अहं इवेण्ट् मैनेजमेण्ट्, इन्टीरियर डिजाईन् च अपि करोमि।

मम भविष्यस्य विषये महतीः अपेक्षाः सन्ति। अहं सफलं सुखी च जीवनं इच्छामि। अहं पर्याप्तशक्त्या, अधिकारेण, धनेन च एतादृशं मञ्चं प्राप्तुम् इच्छामि यत् अहं समाजस्य पूर्णतया सेवां कर्तुं शक्नोमि, यथा कथ्यते – सेवा वा दानं वा हस्तस्य आभूषणवत् भवति |. अहं स्वदेशं प्रेम करोमि, तस्मात् अधिकं प्रतिदातुम् इच्छामि। अहं यत्किमपि क्षमतायां जीवितुं शक्नोमि तत् जगत् उत्तमं कर्तुम् इच्छामि। अन्ते अहं मृत्युं पुरातनमित्रवत् व्यवहरितुं इच्छामि , मया जीविते जीवने सन्तुष्टः भवितुम् इच्छामि |

विद्यालये महाविद्यालये च मया कृताः मित्राणि सर्वदा “ सुहृदः सम्पत्तिः “ इति उक्तिं स्मर्यन्ते | मम सर्वेषु दैनन्दिनकार्यक्रमेषु कार्येषु च ते मम समर्थनं प्रेरणाञ्च सर्वदा कृतवन्तः | मित्रैः सह युद्धं मया सर्वदा हास्यं, ठोसमैत्रीनिर्माणस्य च खण्डं मन्यते। कतिपये परममित्राः कतिपयेभ्यः कोटिभ्यः अधिकं मूल्यवान् भवन्ति तथा च सः बन्धः अमूल्यः अस्ति | मैत्रीविषये मया गुणवत्तायाः अपेक्षया परिमाणे सर्वदा विश्वासः कृतः। अन्ते अहं वदामि “ भवतः अश्रुमार्जनार्थं ये हस्ताः आगच्छन्ति तेषां संख्या भवतः धनिकत्वं निर्धारयति “ |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230528praneeth&oldid=475614" इत्यस्माद् प्रतिप्राप्तम्