सदस्यः:Abhinav S Buravalla 1830991/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जागतिकचरित्रम्[सम्पादयतु]

जागतिकचरित्रं ऐतिहासिक शिक्षा एक शाखा अस्ति | जागतिकचरित्रं सार्वलौकिक, दृशीक इतिहास विचिनोति स्म | इदं चरित्रं बहून देशानां इतिहासं, सांस्कृतिः, परिक्रान्ति, समान इतिहासानि पठति स्म | विश्व ऐतिहासिका: प्रचलित विषयवस्तु समागमाः, सार्धं द्वे अग्रांशो; संयोजनं, भेदा |


जागतिकचरित्रं स्थापना च परिमिति :- प्रस्थान जागतिकचरित्रं विशिष्ट अधिविद्या विद्यास्तान तथा भवति 1960 अनुमार्गितम्, परन्तु 1980 विकमित विक्रमणम् अस्ति | इदं विषय विकाम, निर्माण जागतिकचरित्रं समिति च किञ्चिद् विश्वविद्यालयानि प्रहुति स्नातक क्रमादेशाः | जागतिकचरित्रं प्रयास जानिते च भावकरणां द्वे स्थापत्या तत् चेतति गम्भीरं संस्थित वृत्तिविषयक ऐतिहासिक लेखनम् :-

1) राष्ट्रीय अवस्था

2) युरो सेन्त्रिस्म

तथा जागतिकचरित्रं उपचरति जालकं, संपर्कं, क्रमा: एतत् वियाति अन्ताराष्ट्रिय सीमा, सांस्कृति:, इत्यादि पठति |


सङ्घटनाः :-

1) अन्तर्राष्ट्रिय समिति हि परतम संस्कृति शिक्सा 1969, साल्स्बुर्ग |

2) द झोउर्नल् ओफ़् वोर्ल्द हिस्तोर्य, जागतिकचरित्रं समिति |

3) द झोउर्नल् ओफ़् ग्लोबल् हिस्टोरि, केम्ब्रेद्ज् विश्वविद्यालय मुद्रणालय |


विश्व इतिहासविदाः :-

1) ख्रिस्तोफेर् बय्ली, द बर्थ् आफ़् द मोदेर्न वोर्ल्द :- ग्लोबल् कन्नेक्तिओन्स् आन्द कंपरिसोन्स, 1780–1914 (ळन्दण्, 2004) |

2) जोर्ज् विल्हेल्म फ़ैरिएद्रिख् हेजेल् (1770–1830), फिलोसोफेर् आफ़् वोर्ल्द हिस्तरि |

3) ईम्मनुएल् वाल्लेर्स्तेइन्, वोर्ल्द-स्य्स्तेम्स् थियोरि |

4) एरिक् वोएजेलिन (1901–1985) ओर्देर् आण्ड् हिस्तोरि (1956–85) |

5) विल्ल् दुरन्त (1885-1981) आण्ड् आरिएल् दुरन्त (1898-1981); स्तोरि आफ़् छिविलिशतिओन् (1935-1975)

6) फ़ेलिपे फ़ेर्न्देस् - अर्मेस्तो (b.1950), "मिलेन्नियं" (1995), "सिविल्लैसेशन्स" (2000), "द वर्ल्द" (2007) |