सदस्यः:Ajith Kumar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अजित् कुमार्
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम अजितकुमार एन्.एस्
जन्म अजितकुमार एन्.एस्
०५ जनवरि १९९८
कर्नाटक
वास्तविकं नाम अजितकुमार एन्.एस्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बेङ्गलुरू
भाषा कन्नड, आङ्ल, तेलगु, संस्क्रृतं, हिन्दी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
प्रयोक्तृर्नाम --
प्राथमिक विद्यालयः महिला मन्डलि विद्या समस्थे, बेङ्गलुरू
विद्यालयः महिला मन्डलि विद्या समस्थे, बेङ्गलुरू
महाविद्यालयः न्याशनल् पदवीपूर्व कालेज् जयनगर्, बेङ्गलुरू
विश्वविद्यालयः क्रैस्त विश्वविद्यानिलय, बेङ्गलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः विग्नान पुस्तक पठनम्, सुडोकु
धर्मः हिन्दु
राजनीतिः स्वतंत्र
उपनाम स्वेच्छा साफ्टवेयर
चलच्चित्राणि इन्टर्स्टेल्लार्, इन्सेप्शन्, द डार्क् नैट्(आङ्लभाषा)
पुस्तकानि द ब्रीफ़् हिस्टरि आफ़् टैम्, द ग्रान्ड् डिसैन्, इत्यादयः
Interests

गणितशास्त्र, भौतशास्त्र

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) ajith007akbond@gmail.com

मम नाम अजितकुमारः एन्.एस्।मम जन्म जनवरि ५ १९९८ बेंगलूरु नगरे अभवत्।मम जनकस्य नाम सि.एस्.नागेन्द्र प्रसादः।ते चेन्नै नगरे वाणिक् वृत्तिं कुर्वन्ति।मम जनन्याः नाम के.एस्.सीतालक्ष्मी इति।सा वित्ताधिकारी कार्यं निर्वहति।अहं मम जननि एवं मातामह्चा सह निवसामि।अहं प्राथमिक एवं प्रौढशिक्षणं बेंगलूरु नगरे एन्.आर्.कालोनिस्थ महिला मण्डली इति संस्थायां कृत्वा जयनगरस्य नाशनल् महापाठशालायां पियुसि व्यासंगं अकरोत्।दशम कक्ष्ययां अहं शे.९२% अङ्कान् प्राप्त्वा वैशिष्ट्य श्रेण्यां उत्तीर्णः अभवत्।पियुसि कक्ष्यायां शे.८५% अङ्कान् प्राप्तवान्।अधुना अहं उत्तम विश्वविध्यालयः इति प्रकीर्तितः क्रैस्त विश्वविध्यालये भौतशास्त्रं,रसायनशास्त्रं,गणितशास्त्र विषयेषु बि.एस्.सि पदव्यां एवं विग्नान शास्त्रे बाल्यादारभ्य अतीव आसक्तिः अस्ति।अग्रे गणित शास्त्रे भौतशास्त्रे वा प्रवीणो भवितुं इच्छामि।

विराम समये अहं मित्रैः सह बाडमिन्टन् क्रिडां क्रीहामि।मम हव्यासः पुस्तक पठनम्।विशेषेण विग्नान सम्बन्धी पुस्तकान् पठितुं अतीव उत्सुकोस्मि।गणित विषये वर्तमान पत्रिकायां स्थित सुडोकु इत्यादिकं करोमि।मम अतीव प्रिय पुस्तकानि-द ब्रिफ़् हिस्टरि आफ़् टैम्, शेर्लाक् होंस्, द ग्रान्ड् डिसैन् इत्यादयः।प्रसिद्ध विग्नानिनः आल्बर्ट एन्स्टीन्,श्रीनिवास रामानुजं एते महचं स्फूर्तिदायकाः।अहमपि ते यथा प्रसिध्हाः तथैव भवितुं इच्छामि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ajith_Kumar&oldid=355521" इत्यस्माद् प्रतिप्राप्तम्