सदस्यः:Akila Satish/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चतुर्थोऽध्याया (द्रव्यस्य सामान्यगुणाधर्मा:)

घनद्रववाष्पकात्मकानि द्रव्याणि|

१--विषये धनद्रववाष्पकात्मकास्ववस्थासूपलभय्न्ते द्रव्याणि| प्रत्येकस्या अवस्थया: कतिपया:विसिष्टगुणकर्मा:| केचिद्गुणकधर्मा:द्रव्याणांसर्वास्वस्थासु उपलभ्यन्ते| तेऽधोलिखिता:--- १--द्रव्यं स्थानम् आव्रुणोति---प्रत्येकं वस्तु स्वकीयायतनानुसारेण अकाशे स्थानम् आव्रुणोति| यत्राकाशे किन्चिद् वस्तु तिष्ठति तत्र अन्यद् वस्तु प्रवेष्टुं न श्हक्नोति|