सदस्यः:Apeksha.mohan.1996/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जमिनितम् न च सुतरां चरणशत्तिमानपि पङ्गुरखर्वपर्वतशिखामधिरोढ़ु क्षमः । उत्तञ्च-

   'दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति ।
    न योजनशतं गन्तुं शत्तोऽभ्यासशतैरति ॥'

अथ मा भवतु मानुपरय सर्वग्नात्वं , व्रह्नाविष्णुमहेष्वरादीनामस्तु, ते हि देवाः,सम्भवत्यपि तेष्वतिशायिसम्पद् । यदाह कुमारिलः-

   'अथापि वेदहेतुत्वाद्' व्रह्मविष्णुसहेश्वराः ।
    कामं भवन्तु सर्वग्नाः सार्वग्यं मानुषस्य किम् ॥ '

एतदपि न रागद्वेषमूलनिग्रहग्रस्तानां सम्भाव्योन्सेपमिति, न च प्रत्यग्नम् त्त्साधकं-[१]ति वचनाद्, न चानुमानं-प्रत्यक्षद्रुष्तु एवार्थे तत्प्रुव्रुतेः,न चागमः-सर्वग्नस्यासिद्दवत्वेन तस्य विवादास्पदत्वाद्, न चोपमानं-तदभावादेव,अर्थापत्तिरपि न-सर्वग्न इति स्थितम्- प्रयोगस्चात्र-नास्ति सर्वघ्नः,प्रत्यक्षादि्गोचरातित्रान्तत्वात्, शशष्रुङ्गवदिति ॥ अथ कथं यथाऽवस्थिततत्त्वनिर्णयः ? इत्याह -

    तस्मादतीन्द्रियार्यानां साग्नात्ं द्रष्टुरभावतः ।
    नित्येम्यो वेदवाक्येम्यो ययाऽर्थत्वविनिश्चयः॥

तस्मात्प्रामाणिकपुरुपाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्तुर्त्झात्रादेः [२]नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुपेयवचनेभ्यो यथाऽर्थतत्त्वविनिर्णयो यथाऽवस्थितपदर्थसधर्मादिखरुपविवेचनं 'भवति'त्यध्याहार:,अपौरुपेयत्वं च वेदानाम्-

   'अपाणिपादो ह्यमनोगृहीतः पष्ययत्यचक्षुः स शृणोत्यकर्णः ।
    स वेति विश्वं न च तस्य वेतो तमाहुुरग्रूयं पुरुपं महान्तम् ॥

इत्यादिभावनया रागद्वेपादिदोपतिररुकारपूर्वकं भावनीयमिति॥ अथ यथाऽवस्थिनतार्थव्यवस्थापकं तत्त्वोपदेशमाह-

    अत एच पुरा कार्योचेदपाठः प्रयत्नतः ।
   [३]

यतो हेतोर्वेदाभिहिताष्ठानादेव तत्त्वनिर्णयः,अत एव पुरा पूर्वं प्रयत्नतो यत्नाद्वेदपाठः कार्यः, ऋग्यजुःसामाथर्वाणो वेदास्तेपां पाठः कण्ठपीठलुठत्पाठप्रतिप्ठा,[४],ततोऽनन्तरं साधनीयपुन्योपचयहेतुर्धर्मस्य हेयोपादेयस्वरुपस्य वेदाभिहितस्य जिग्नासा ग्नातुमिच्छा कर्तव्या विधेया,वेदोक्ताभिधेयविधाने यतितव्यभित्यर्थः ।

  1. 'सम्बद्वं वर्तमानं च गृह्यते चक्षुरादिने'
  2. पुरुषस्याभावाद्
  3. ततो धर्मस्य जिग्नासा कर्त्तव्या धर्मसाधनी॥
  4. नानुष्रवणमात्रेण सम्यगववोधस्थिरता