सदस्यः:Bhaskar S.K./प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योग: कर्मसु कोषलम्[सम्पादयतु]

"'विद्या ददाति विनयं विनयाद्याति पात्रुतां, पात्रुत्वात् धनमाप्नोति धनात् धर्मं तत: सुखम्"' |  विद्याविहीन: पशु: इत्युक्ति: लोके प्रसिध्द:, तदुक्तप्रकारेण विद्यावान् पुरुष: लोके सर्वत्र सर्वदा   मानितो भवति|