सदस्यः:Bhavana H N 1810481

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम मुखेश् धीरुभयी अम्बानि
जन्म १९ येप्रिल् १९५७
अडेन् , कोलोनि अफ़् अडेन्
राष्ट्रियत्वम् भारतीय
देशः भारत
विद्या उद्योगः च
जीविका Chairman and Mg.Director, Reliance Industries
विश्वविद्यालयः इन्स्टिट्युट् आफ़् खेमिकल् टेक्नोलोजि

मुखेश् धीरुभयी अम्बानि[सम्पादयतु]

मुखेश् धीरुभयी अम्बानि १९ तमे दिनाङ्के येप्रिल् मासे १९५७ तमे वर्षे जन्मितः। मुखेश् अम्बानि भारत देशस्य प्रमुख उद्यमात् एकः अस्ति । पेट्रोल् राजकुमारः इति प्रसिद्धः । सः "धीरुभायी अम्बानि", तस्य सुपुत्रः । "रिल्ईयन्स् इन्डस्त्रीस् " अस्य अध्यक्षः, प्रबन्ध सञ्चालक: , अति बृहत् शेर्होल्देर् च अस्ति । श्रीलत् "फार्चून् ग्लोबल् ५०० कम्पनी" अस्य अनुक्रमनिकस्य एकः अस्ति । एषः कम्पनी प्रदानतः संस्करण , पेट्रो केमिकल्स् , तैल-अनिलः क्षेत्रे कार्यं करोति । २०१४ तमे वर्षस्य "फ़ोर्ब्स्" अस्य विश्वस्य ३६ जने अति प्रभावित पुरुषस्य अनुकमनिकस्य एकः पुरुषः अस्ति । सः विश्वस्य १८ स्थानस्य आर्थिक पुरुषः, येष्य खण्डे २ स्थाने, भारत देशे प्रथम स्थाने अत्यन्त आर्थिक पुरुषः अस्ति । तस्य वैयक्तिक दयुम्नः $२३.६ बिलियन् अस्ति । रिल्ईयन्स् कंपन्यस्य मूलके, सः एन्दिअन् प्रिमियर् लीग् फ्रन्चैसि, तस्य मुम्बैइ इन्दियन्स् तन्डस्य मालिकः अभवत् । २०१२ तमे वर्षे, फोर्ब्स् तं विश्व्यस्य अत्यन्त अर्थान्वित क्रीडा मालिकः इति घोषितः । सः अमेरिका कार्पोरेशन् ब्यन्क तस्य संचालक गणस्य एकः आसीत्, विदीशाङ्ग संबन्धानां समूहस्य अन्थराष्ट्रीय सलहा मण्डले सेविथः । इण्डियन् इन्स्तित्युत् ओफ़् मनेज्मेनट्, बेङ्गलूरु शाखायां अधिस्टायक सभायां अध्यक्षः भवति स्म ।

आरंभक जीवनम्[सम्पादयतु]

मुखेश अम्बानि अस्य माता कोकिलाबेन् अम्बानि, पिता धीरुभायी अम्बानि । सः येप्रिल् १९, १९५७ तमे वर्षे अजायत । तस्य अनुजः अनिल अम्बानि । तस्य भगिन्यौ दीप्ति सल्गोव्कार, नीन कोठारी च । अम्बानि कुटुम्ब सदस्याः मुम्बायी नगरे भुवनेश्वरी स्थले १९७० तमे वर्षे यावत् करावी, द्वे शयनग्रुहा अपर्त्मेन्ट् अन्तर् विवसति स्म । अनन्तरं धीरुभायी , कोलाबा इति स्थले १४ तल "सी विण्ड्" इति नाम्ना अपार्त्मेन्ट् ब्लाक् क्रीणाति स्म । सद्य पर्यन्तं, मुकेश अनिल् च अत्र एव निवसति स्म ।

सः तस्य शाला दिनानां पेद्दर रस्तस्य 'हिल् ग्रॆञ्ज् है स्कूल्' इति शाले अस्ति स्म । तस्य सहोदर अनिलः समीपस्य सहयोगी आनन्द जैन च तस्य सहपाटिनौ अस्ति स्म । रासायनिक इन्जिनिअरिङ्ग् पदवीं रासायनिक तन्त्रज्ञान इन्स्तितुत्, मतुङ्ग ते पठितः । तदा नान्तरं सः स्यन्फ़ोर्द् विश्वविद्यालये एम् बि ये शुरुं कृतः परन्तु पित्रुः प्ररंबितः उद्यमः रिलयन्स्, तद क्षुल्लक आसीत, तधर्तं सः सहायम् कर्तुं विद्याभ्यासं अर्धे विरामयति स्म ।


व्यवहारिक च वृत्थि जीवनं[सम्पादयतु]

१९८० तमे वर्षे, इन्दिरा गान्धी अधः, भारत सर्कारः खासगी वलये पी एफ़् वय् (पालियेस्तर् तान सूत्र हुरियः) तयारिका वलयं अरंभितः । धीरूबायि अम्बानि पी एफ़् वय् तयारिका घटकं स्थापनस्य अर्जिं ददाति स्म । टाटा बिरला च इतरस्ये तीव्र स्पर्दां आसीत्, इदं मध्ये अपि सः अर्जिं पालति स्म  । धीरुभायि अम्बानि अनुशासनस्य एकः आदर्शः अस्ति । शासनमनु अनुशासनम् अर्थात शासनेन निर्मितानि नियमनि पालयन्तः लोकाः अनुशासिताः कथ्यते । अनुशासनभावे समाजे उच्छृंखलता आगच्छति । सर्वे स्वैराचरं कुर्वन्तः न कथमपि आत्मोन्नतिम् देशोन्नतिञ्च कर्तुम् समर्थाः । पारिवारिकी व्यवस्था नक्ष्यति । विद्यार्थिनः उद्दण्डाः भविष्यन्ति, वणिजः, अधिकं लाभमेष्यन्ति अतएवानुशासनम् देशस्य समाजस्य, मनुष्याणां छात्राणाञ्च कृते परमावश्यकमस्ति । अस्माकं व्यवहारेषु अपि अनुशासनम् दृश्यते । छात्राणाम् कृते विद्यालय एवानुशासनशिक्षा-केन्द्रमस्ति । अस्मिन्नेव काले छात्राणाम् मनःसु यः प्रभावः सम्पद्यते सः स्थायी भवति । बाल्ये अनुशासनहीनाः जनाः प्राप्ते वयसि अनुशासिता भविष्यन्तीति दुराशामात्रम् । 2010 तमे वर्षे अम्बानि निर्देशनस्य अधः प्रपञ्चे अत्यन्त बृहत जनसमन्य तैल शुद्धीकरण विभागः जान्मगरे स्थापितः आसीत् । एषः विभागः दिने ६६०,००० ब्यरेल्स् तैल उथ्पादनस्य समर्थः आसीत् । देसेम्बर २०१३ तमे वर्षे धीरुभायि अम्बानि मोहालिये अस्त प्रगतिपर पञ्जाब् सम्मेलने, भार्ति येर्तेल् अस्य सभन्दे "सहकारी उद्यमे " स्थापनं कृतः । तस्य स्थापने धीरुभायि अम्बनि भारतस्य सर्वत्रे 4G नेटवर्क दिजिटल् मूल सौकर्यं स्थापितः इति सः वदति स्म ।

References:[सम्पादयतु]

-https://www.forbes.com/profile/mukesh-ambani/#255b3758214c. -https://www.thefamouspeople.com/profiles/mukesh-ambani-5508.php -https://www.bloomberg.com/profile/person/1784869

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Bhavana_H_N_1810481&oldid=471250" इत्यस्माद् प्रतिप्राप्तम्