सदस्यः:Charan raj 2015/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

काव्यालङ्कारः[सम्पादयतु]

“शब्दार्थसहितौ काव्यम्” इति वाक्यानुसारेण शब्दार्थयोः प्रतिपादनमेव काव्यस्य लक्षणं भवति । काव्यस्य आत्मा रसः। काव्यस्य शरीरमेव शब्दार्थौ भवतः। एतेषां शब्दार्थयोः सौन्दर्यं वर्धयितुं कविः अलङ्कारान् प्रयुङ्क्ते । अलङ्कारं नाम अलङ्क्रीयते इति अलङ्कारः, काव्यस्य शोभावर्धकाः, अर्थवर्णन क्रमः एव अलङ्कारः इत्युच्यते। काव्ये ये अलङ्कारः उपयुज्यते सः एव काव्यालङ्कारः।

ग्रन्थस्यपरिचयः[सम्पादयतु]

काव्यालङ्कारः, काव्यालङ्कारसङ्ग्रः इत्यदि नाम्नाप्रख्यातोऽयंग्रन्थः बहुभिः कविनपरिशील्यतस्यतस्यमतानुसारं वर्णितंवर्तते। तत्रापि मम्मटः, भल्लटः, रुद्रटः इत्यादि कवयः प्रख्याताः सन्ति। अत्र रुद्रटेनप्रतिपादितकाव्यालङ्कारनमकः ग्रन्तस्य विचारे अलिखिन् वर्तते।

ग्रन्थकारस्यपरिचयः[सम्पादयतु]

नाम:- रुद्रटः(शतानन्दः)

पिता:- वामुकभट्टः देशः:- काश्मीरः कालः:- प्रायः नवमशतमानः कृतयः:- अस्यप्रमुख कृतिः एव ‘काव्यालङ्कारः’ एतत् अलङ्कार लक्षण ग्रन्थः वर्तते। टीकाः:- प्रख्यातोयंग्रन्थः नेमिसाधुः,वल्लभधरः,आशाधरेनापि अनुदितः नाम टीकितः इति शॄयते। शैली:- अस्यग्रन्थस्य शैली ‘सरला’ वर्तते। टीकाग्रन्थः:-काव्यालंकारटिप्पपणी' अस्य लेखकःनेमिसाधुः।

ग्रन्थस्य विचारः[सम्पादयतु]

प्रायः नवमेशतके रुद्रटेन लिखितोऽयं ग्रन्थः बहु सरलरीत्या वर्तते। १६ अध्यायेषु चतुर्त्रिंशदधिकसप्तशत (७३४) श्लोकेषु उपमाद्यलङ्कारविचारान् सम्यग्प्रति पादितम्। आर्यछन्देवर्तमानाः सर्वाःश्लोकाः बहुसरलभषया वर्तन्ते। उदाहरण सहित अलङ्कारान् वर्णितः सन्ति । प्रथमः श्लोकः एवम् अस्ति | अविरलविगलन्मदजलक्पोलपालीनिलीनमधुपकुलः| उद्भिन्ननवश्मशृश्रेणिरिव गणाधिपो जयति ||

मूलम् - काव्यमाला श्वेताम्बरजेनपण्डितनमिसाधुकृत टिप्पणि