सदस्यः:Divya A/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

'गणिकामकामा रुन्धतो निष्पातयतो वा व्रणविदारणोन वा रुपमुपध्नत: सहस्रदण्ड: II२३II

स्थनविशेषेणा वा दन्डव्रुधिरानिष्क्रयद्विगुणात्पणसहस्त्रम् वा दण्ड: II२४II

प्राप्ताधिकारम् गणिकाम् घातयतो निष्कयत्रिगुणो दण्ड: II२५II

मात्रुकादुहित्रुकारुपदासीनाम् घात उत्तम: साहसदण्ड: II२६II

सर्वत्र प्रथमे अपराधे प्रथम: II२७II

द्वितीये द्विगुणा: II२८II

त्रुतीये त्रिगुणा: II२९II

चतुर्थे यथकामी स्यात् II३०II

राजाग्यया पुरुषमनभिगच्न्ती गणिका शिफासहस्त्रम् लभेत् II३१II

पन्चसहस्त्रम् वा दण्ड: II३२II

भोगम् ग्रुहीत्वा द्विषत्या भोगद्विगुणो दण्ड: II३३II

वस्तिभोगपहारे भोगमष्टगुणाम् दद्यादन्यत्र व्याधिपुरुषदोषेभ्य: II३४II

पुरुषम् ध्नत्याष्र्चिताप्रतापोप्सु प्रवेषनम् वा II३५II

गणिकाभरणार्थम् भोगम् वापहरतोष्टगुणो दण्ड: II३६II

गणिकाभोगमायतिम् पुरुषम् च निवेदयेत् II३७II

एतेन नतनर्तकगायकवादकवाग्जीवनकुशीलवप्लवकसोभिकचारणानाम् स्त्रीव्यवहारिणाम् स्त्रीयो गूदाजीवाष्रच् व्याख्याता: II३८II

तेषाम् तूर्यमागन्तुकम् पन्चपणाम् प्रेक्षाचेतनम् दध्यात् II३९II

रूपाजीवा भोगद्वयगुणाम् मासम् दद्यु: II४०II

गीतवाद्यपाटयन्रुत्तनाटयाक्ष्ररचित्रवीणावेणुम्रुदङपरचित्त्ग्यानगन्धमाल्यसम्यूहनसम्पादनसम्वाहनवेशिककलाग्यानानि गणिका दासी रङोपजीवीष्च ग्राहयतो राजमण्डलादाजीव्ं कुर्यात् II४१II

गणिकापुत्रान्नङोपजीविनष्रच् मुख्यान्निष्पादयेयुह: सर्वतालावचाराणाम् च II४२II

साम्ग्याभाषान्तररग्याश्रच् स्त्रियस्तेषामनात्मसु चारघातप्रमादार्थम् प्रयोज्या बन्धुवाहना: II४३II