सदस्यः:Harshitha pennima 2010161/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अस्माकं देश:
my country

अस्माकं देश: भरथवर्षं अस्ति | अस्य प्राचीनं नाम आर्यवर्तह आसीत | पुरा दुष्यन्त: नाम राजा अभवत् | तस्य पुत्र: भारत: महान् वीर:आसीत | तस्य नाम्ना अस्य देशस्य नाम "भारतं "  जातम् |

भरतस्य स्थानं विश्वस्य सर्वेष्वेव देशेषु प्राचीनतम विशिष्ततं च आसीत | भरथवर्षं उत्तरदिशायां हिमालयपर्वथादारब्य दक्षिणस्यां दिशि कन्यकुमरीपर्यन्तं विस्तृतं वर्तते | उत्तरस्यां दिशि देवात्मा हिमलयू नाम नगधिराजा अस्य शिरसि हिमरजतमुकुतमिव सुशॊभते | स:पहरीव भारतं रक्षति | अस्य दक्षिणस्यां दिशायां सागर: स्वविमलजैरस्य चरनोव  सततं पक्षलयति |


भरते प्राकृतिक सौन्दर्यं विपुलमस्ति | विभिन ऋतव: अस्य रमणीयत वर्धयन्ति | भारत -वसुन्धराय :शस्यशामलं रमणीयं नित्यनॊतनम् मनोरज्ञं रूपं जनाना चेतासि आकष्रति | विसेशीय अपि अत्र आगछन्ति सौओन्दर्यम् च दृष्ट्वा मदिता: भवन्ति | अत्रैव अनेके देवपुरुषा: स्वतन्तर्यॊध: सामजिकसुधारका च जनं अलभन्त | अस्माकं देशस्य प्रसिदा कवय: गायकगाथिक: नातककारा: विश्वविख्यात: सन्ति|

india


भारतदेश:, पुण्यभूमि:, धर्मभॊमि: इति प्रसिध | अस्य विभिन्न- प्रदेशेषु सर्वब्धर्मायानां सकलमातवलिम्बनाम् बहूनि तीर्थक्षेत्राणि सन्ति | मन्दिररानं , मस्जदानं , गुरुद्वरादॆनम् संधर्षणं धार्मिकत्रुप्तं जनयति | तत्राथ प्राकृतिकं सौन्दर्यं शिल्पकलादिचातुर्यं पावित्रयमपि अस्माकं चितं आक्रष्यति भरठस्य अखण्डता - येकता - समग्रता - रक्ष्णात्रं सांस्कृतिक - विकासर्थमपि च ईदृश - पवित्रस्थानानं दर्शनं प्रयोजनकारी भवति | अस्माकं रश्त्राए प्रचीनकलात येव धार्मिक- सहिनुशुता दर्द अस्ति | सर्वधर्मो येभाव्य अत्र आश्रय: प्रदत्ता | अतयेव वयं सर्वे मिलित्वा येकिभूता: अत्र वसेम |


अस्माकं देशे गङ्गा -यमुना-सरस्वती -सरयू - कृष्ण -कावेरी -गोदावरी- नर्मदा -अलकनन्दादाय: पुण्यसलिला: नद्य: प्रवहन्ति | देशस्य क्षेत्राणि स्वगलेन सिचिन्ति | विभिन्नवर्गाणां जातीनाचः जना: भेदभवं विहाय अत्र स्नानं कुर्वन्ति

samskutha

पुरा भारतं परधॆनमसति | १९४७ तमे वर्षे स्वतन्त्रययोदानां प्रयत्नै इदं स्वतन्त्रं अभवत् | अत्र अनेकानि राज्यानि सन्ति | तत्र प्रदेषिकविधानसभा: शासनं कुर्वन्ति | दिल्लीनगरम अस्य देशस्य राजधानी अस्ति | केन्द्रॆयशसनम् संसदा  प्रचल्यते | सर्वोपरि रस्त्रपति अस्य देशस्य शासनं करोति | भारतं जनतन्त्रात्मिक गनराज्यं अस्ति|


भरतवर्षे अनेकतयामपि एकता दृश्यते | भारतं अस्माकं  जन्मभूमि: धन्यास्चरस्य निवासिनो भरतवसिना: | अस्माभि: सर्वैपि परस्परम् मिलित्वा रश्त्रमिदमस्माकम् भारतवर्षं सर्वैरेव अभिनन्दनीय वर्तते |अस्योन्नाति करणीय | अस्य प्रगति: विकास: च येवस्माकं पवित्रं महात्वपूर्णच कर्तव्य |

country
country