सदस्यः:Minalmalli/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
              बाणभट्टविरचिते हर्षचरिते वात्स्यायनवंशवर्णनम् 
                     प्रथम उच्छ्वास:

नमस्तुङशिरश् चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १ ॥ हरहकण्ठग्रहानन्दमीलिताक्षीम् नमाम्युमाम् । कालकूटविषस्पर्शजातमुर्छगमामिव ॥ २ ॥ नम: सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ३ ॥ प्राय: कुकवयो लोके रागाधिष्ठितदृष्टय: । कोकिला इव जायन्ते वाचाला: कामकारिण: ॥ ४ ॥ सन्ति शवान इवासंरव्या जातिभाजो गृहे गृहे । उत्पादका न बहव: कवय: शरभा इव ॥ ५ ॥ अन्यवर्णपरावृत्त्या बन्धचिन्हानिगूहनै: । अनारव्यात: सतां मध्ये कविशचोरो विभाव्यते ॥ ६ ॥ शलेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्बर: ॥ ७ ॥ नवोऽर्थो जातिरग्राम्या शलेषोऽक्लिष्ट: स्फुटो रस: । विकटक्षरबन्धशच कुत्स्नमेकत्र दुष्करम् ॥ ८ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न व्याप्नोति जगतत्रयम् ॥ ९ ॥ उच्छ्वासान्तेऽप्याखिन्नास्ते ये षां त्रे सरस्वती । कथमारव्यायिकाकारा नं ते वन्धा: कवीशवारा: ॥ १० ॥ कवीनामगलहर्पो नूनं वासवदत्तया । शक्तयेव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ११ ॥ पदबन्धोज्ज्चलो हारी कृतवर्णक्रमस्थिति: । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥ १२ ॥ अविनाशिनमग्राम्यमकरोत्सातवाहन: । विशुधजातिभि: कोशं रत्नैरिव सुभाषितैं: ॥ १३ ॥ कीर्ति: प्रवरसेनस्य प्रयाता कुमुदोज्ज्चला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुभुमिकै: । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ १५ ॥ निर्गतासु न वा क्स्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मज्जरीष्विव जायते ॥ १६ ॥ समुहीपितकन्दर्पा कृतगौरीप्रसाधाना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १७ ॥ आढजराजकृतोत्साहैर्हदयस्थै: स्मृतैरतपि । जिह्वान्त: कृष्यमाणेव न कवित्वे प्रवर्तते ॥ १८ ॥ तथापि नृपतेर्भक्तया भीतो निर्वहणाकुल्: । करोम्यारव्यायिकाम्भोधौ जिह्वाप्लवनचापलम् ॥ १९ ॥ सुखप्रबोधललिता सुवर्णघटनोज्ज्चलै: । शब्दैरारव्यायिका भाति शय्येव प्रतिपादकै: ॥ २० ॥ जयाति ज्चलत्प्रतापज्चलनप्राकारकृतजगद्रक्ष: । सकलप्रणयिमनोरथसिध्दि:क्षीपर्वतो हर्ष: ॥ २१ ॥