सदस्यः:NADAMALA SAI KIRAN REDDY 1820380/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम यन् साई किरण्
जन्म साई
२४/०८/२००
प्रोद्दुटूर्
राष्ट्रियत्वम् इन्डिअन्
देशः इन्डिआ
निवासः प्रोद्दुटूर्
भाषा तेलुगु,हिन्दि
देशजातिः हिन्दु
विद्या उद्योगः च
जीविका स्तुदेन्ट्
विद्या भि.भि.ए
प्राथमिक विद्यालयः सैन्ट् जोसेफ् स्कूल
पदवीपूर्व-महाविद्यालयः सैन्ट् जोसेफ् स्कूल
विद्यालयः केषव रेद्दि स्कूल्
विश्वविद्यालयः क्रिस्ट् युनिवेर्सिटि
रुचयः, इष्टत्मानि, विश्वासः
रुचयः पुस्तक पतनम्,चेस्स्
धर्मः हिन्दु
चलच्चित्राणि उरि
पुस्तकानि मोन्क् हु सोल्द् हिस् फ़्एरर्रि
Interests

चेस्स

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) nadamala.reddy@bba.christuniversity.in
फ़्एसबुक antonysaikiran




परिचय: -[सम्पादयतु]

मम नीम यन्.साई किरण:। अह्म् आन्ध्र प्रदेशत: आगता अस्ति। मम मातृ भाषा तेलुगु । मम् पित श्री.यन्.गङादर: तथा मम माता श्री.यन्.साइलजा। मम पिता एक: प्राद्यापक: तथा मम माता एक: अद्यापक:। अहं क्रैस्ट मानित विश्वविध्यालये भि.भि.ए पठन्त: अस्ति।www.christuniversity.in अहं अभ्यास जूनीयार महाविध्यामलये पदवी पूर्व शिक्षणं प्राप्तवान्। अहं पि यु सि मध्ये अहं ९८% अन्खं प्रोद्दुटूर् नगरे प्रथम स्थानं प्राप्तवान्। अहं केशवरेड्डी विध्यालये व्यासङ कृतवान्। अहम् द्सशमकख्यां ९.८ सि जि पि ए मध्ये शालया प्रथमस्थानं प्राप्तवाग्न्।मम भागिन्या: नाम भाग्या इति। सा यम्.ए पठन्ति अस्ति। 

मम अर्जन: -[सम्पादयतु]

अहं एक नूतन चतुरड्गफमलक कल्पित्।मम केन्द्रीय शासन से कापीरैतट्स् आगत। अहं कल्पित नूतन चतुरड्गफमलक नाम जिराफी चतुरड्ग। अहं २०१३ वर्षिक से जिराफी चतुरड्गwww.giraffechess.com आन्ध्र प्रदेश,चेन्नै नगरे योगवह। अहं २५०+ समूहक्केला रुपि:। स्वजदर्शन जिराफी चतुरड्गा विस्तार तिर्यक् लौक्य।मम मातापितरो मम व्रुहत् आज़्रित।मम पर महास्वप्न भारतीय सेवायाम् सैनिक रुपेन इति।मम पिता माता च सहोदरिः सर्वे प्राप्तुं अहं बहु पुण्यं आस्ति। सर्वए विनयेधैर्यं, प्रोत्साहमषि दत्वा माम् आयुना सग्यक् स्यानं काल्पित लान्। अहं सग्यक पठित्वा सग्यक् एकः उद्योगः प्राप्य उत्तमस्थानै तिष्टन। मम् मात पितूणां अत्यन्तं ददाति तान् गर्वं प्राप्तुं श्म्यते इति। मम् मुख्यलक्ष्यः च एतदेव मम साधनं।

मम चटुवटिकाः -[सम्पादयतु]

पठनम् , चतुरड् गक्रीडा ,गीतगायनं इत्यादय: मम अभिरुचय:। तथा तया दूर्दर्शन वीक्षणं। गेम्स् च कयातवणं एव मम चटुवटिकाः बवति। अहं केशवरेड्डी विद्यालये वायिलिन् कश्यां भागं। गृहीतनतः तदा वार्षिकोत्सव सन्दर्भे स्टेज् म्ध्ये वायिलिन् प्रदर्शनम् अभवत। तदनन्तरं पन्चमकक्ष्य प्रोद्दुटूर्https://en.wikipedia.org/wiki/Proddatur नगरे क्रिकेट् प्रशिसण मध्ये एक मास पर्यन्तं भागं उन्ढवान्। तथा पन्चमिकक्ष्यं अबाकस् कश्यां गृहीतवत्तः। पि यु सि प्रथमः च द्वितीय संबत्सरे स्टेज् स्पर्दाया वर्षावापि द्वितीय बहुमानं प्राप्तवान्। तदा गतदव मम माता पित्रणां सन्तोष विषयः आस्ति। अहं प्रति कश्यायां प्रति संवत्सर वार्षिकोत्सव सन्दर्भे भागं गृहित्वा नाटकः फयान्सि ड्रेस् तथा कालेज् आवर्णे याङ्करिंग् भागं ग्रुहीतव्न्तः प्रथमवर्ष पि यु सि मध्ये फ्रेष्रर् पर्टि समये मे मिष्टर् फ्रषर् इति बहुमानं प्राप्ति।तथा विराम खमये सर्वे गकीकृत्य मृगालयः भोजनं, क्रीडा,याठः सर्वेअपि सन्तोपेण काल यापयतिस्म तत् बाल्यदिनानि पुनः पुनः आगच्छतु इति आशास्मडे। अहं बाल्ये उन्हा करोति कथमिति चेत। अहं आत्यन्त शीघ्रं महता जीवनस्य संन्तोपं अनुब्भवेम इति चेत। किन्तु बाल्येअपि मजा सत्तोपं नास्ति एव। केवलं स्मृति मात्रं अस्माकं साकं सन्ति।

मम पिता माता तथा सहोदरि कदापि मे उत्तम् ज्ञानं तथा विध्याभ्यासे प्रोत्साहमपि प्रयच्छन्ति। तथा मम याचनामपि पूस्यन्ति तथा मित्राणी समयास्य आमूल्यं च जीवनस्य कला। सर्वेअपि माम् उद्दिष्य आगाच्छन्ति। तस्मात् कारणात् इदानीं अहं उतमस्यानं प्राप्तुं शक्यते।