सदस्यः:Nagasnprasad/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शीर्षकपाठ्यांशः[सम्पादयतु]

Official Logo of Christ University.
ध्येयवाक्यम् Excellence and Service
स्थापनम् 15 July 1969
प्रकारः Private
उपकुलपतिः Dr Fr Thomas C Mathew, CMI[१]
छात्राः 12000
अवस्थानम्

Bangalore, Karnataka

== शीर्षकपाठ्यांशः ==, India
१२°५६′५″ उत्तरदिक् ७७°३६′१९″ पूर्वदिक् / 12.93472°उत्तरदिक् 77.60528°पूर्वदिक् / १२.९३४७२; ७७.६०५२८निर्देशाङ्कः : १२°५६′५″ उत्तरदिक् ७७°३६′१९″ पूर्वदिक् / 12.93472°उत्तरदिक् 77.60528°पूर्वदिक् / १२.९३४७२; ७७.६०५२८
क्षेत्रम् Urban
जालस्थानम् www.christuniversity.in

naagalakshmi[सम्पादयतु]

मम नामा चतुरः अहं क्रिस्त जयन्ति शालायां पठामि  मम माता कस्तूरी मम पिता ईश्वरः मम माता गृहिणी अस्ति सा गृहे अस्माकं कार्याणि करोति अस्ति

naa

Christ University Hosur road Bangalore 4820

भारत देशे अनेक विश्वविद्यालया: सन्ति | तस्मिन् क्रिस्तविश्ववुद्यालय: अन्यतम: | अत्र बहुभाषी छात्रा: सन्ति | तत्र अनेक विषये ऐच्छिकम् कर्तृं शक्यते | छात्रा: अपि बहु राज्यात् अत्र आगत्य अनेकानि विषये पठन्ति| डा| थामस् सि अत्र कुलसचिव:| अत्र छात्रा: बहु बुद्धिवन्ता: भवन्ति | अत्र संदर्शनद्वारेव छात्रा: विश्वविद्यालये प्रवेशं प्राप्नुवन्ति | अयं विश्वविद्यालय: १९६९ तमे वर्षे सेंट् कुरियकोस् नाम पितामहा स्थापित: | क्रिस्तविश्वविद्यालये उत्तम शिक्षक वर्गा: अस्ति | अत्र अनेकानि सांस्कृतिक शैक्षणिक कार्यक्रमा: आयोज्यते | यथा भाषाउत्सव: भाषापरिषत् इति | भाषाउत्सवे छात्रा: अद्यापका वर्गा: सर्वे बहु संतोषेन भागं वहन्ति | उत्सवे डोल्लुकुणित , वीरगासे इति अनेकानि ग्रामीण नृत्या: प्रदर्शयन्त

मम नाम नागलक्ष्मी

अहं क्रैस्ट्विश्वविद्यालये पाठयामि  मम छात्राः बहु प्रामणिकाः अस्ति ते सर्वे सम्यक् पठन्ति

  1. "CII speaker profile 2013". website. आह्रियत 24 March 2014.