सदस्यः:Nammu tej/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                    अनिड् मेरी ब्ल्य्टोन्
एषा आङ्ग्लभाषया शिशु सहित्य अत्यन्तं प्रसिद्ध कवियभि आसीत्। जगति अस्या शिशुसहित्य ग्रन्थाः अत्यधिक विक्रिताः सान्ति। ६०० दशलक्ष  सङ्ख्या ग्रन्थाः विक्रीताः इति। तस्या प्रथम पुस्तकं चेलड विस्पर् इति कवितानां संग्रहः १९२२ तमे वर्ष प्रकाशितः आसीत्। आपि च एषा बहुविषय प्रवीणा आसीत् इति ज्नयते। यतः सा शैक्षाणिकं प्राकृतिक इतिहासः , बेबल्-ग्रन्थस्य कथाः अधिकृत्य ग्रन्थान् रचितवती।

ब्य्ल्टोन् अधिगतवती आसीत्-यत्, सा उतरदायिनी आसित। स्वदेश-नेतृभ्यः स्थिर नीति पुरितानी कार्य योजनानि दात्वयानि इति। अतः सा तान् प्रेरितवती आसीत्। त्स्याः जीवन चरित्र 'एनिड्' इति। अस्या अनेकाः क्रुतय - नाटक-दूरदर्शन-चलनचित्रम् रुपेण प्रदार्शिताः सान्ति। १९३० तमे वर्षे उत्साहं प्राप्य एषा ग्रीस् रोम् इत्यादि देशानां पुराणकथाः आदाय कथाः लिखिवती। एतान् अधिकृत्य - टेल् आफ प्रचीन ग्रीस्, टेल् आफ राबिन् हुडं इत्यादयः कृतयः। अस्याः सम्पुर्ण - साहस प्राधानः ग्रन्थः 'दि सीक्रेट् एलाण्ड' १९३८ तमे वर्षे प्रकटित अभवत्। आस्मिन् सा जाक् मैक् , पेग्गी, नोरा नाम कानि पा त्राणि सृष्ट्वा सम्यक् निरुपितवति। सा १९४० तमे वर्षे स्वकीय- बहुविध्- पा ण्डि त्येन् अग्र्गण्या कवयिजी विदुशी सर्वेः माननीया भूत्वा, सर्वेष्षु अपि विराजमाना बभूव। स्व शाला दिनेषु कृताः चेष्टाः मनासि निधाय १९४० तमे वर्षे सा सर्वाः चेष्टाः संगृह ता एवः आधृत्य प्रथमतया बृहत् ग्रन्थरुपेण 'दि नाटियेष्ट् गर्ल् इन् स्कूल ' इति लिखित्वा तास्मिन् एलिजबेत् आलन् नामकायाः कुचेष्टाः सर्वाः अपि वर्णिताः सन्ति। जननम् आगस्ट् एकादशीं- तिथिः- १८१७, मरणं नवम्बर् १९६८।


नमरथ- १६१०१८५ चिन्मयि- १६१०१८४

https://en.wikipedia.org/wiki/November

https://en.wikipedia.org/wiki/Year