सदस्यः:Nikitha hegde/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

करण जोहार[सम्पादयतु]

करण जोहार प्रमुखः हिन्दी निर्देशिक: अस्ति I सह प्रसिद्ध भारतीय फिल्म निर्देशक, निर्माता, चलचित्र लेखक, कॉस्ट़्यूम डिज़ाइनर, अभिनेता, टिवी होस्ट च अस्थि ।[१]

करण जोहार- फिलंफेर् कार्यक्रम

जीवनम्[सम्पादयतु]

१९७२ तमे वर्षे २५ मे दिनाङ्के करण जोहार  जननम् I सह हिरू जौहर तथा यश जौहरो: पुत्र:।करण जोहार मूलतः हिन्दू-सिन्धि  कुले जातः I तस्य जननम् मुम्बै प्रदेशे अभवत् ।सह  एच.आर. कॉलेज ऑफ कॉमर्स एन्द इकोनोमिक्स महाविद्यालये पठित:I

तस्य पीतस्य ख्यात निर्मात: I सह धर्मा प्रोडक्षन् स्थापित: I  अद्य करण जोहार धर्मा प्रोडक्शन्स कम्पनी  मुख्य: I

चरित[सम्पादयतु]

एष: 'के जो' इति अपि  कथ्यते I सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः I तस्य  प्रथम चलनाचित्राह कुच कुच होता है इति I एतत् चलनचित्र फिलंफेर् प्रशस्तीः आसादित: I न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः I सह  केवलं  निर्देशन क्षेत्र कार्यं कृतम् अपि तु पृष्ठभूमिका- चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । सह  बाल्ये आरभ्य  राज कपूर, यश चोपड़ा,  सूरज बड़जात्यस्य उच्छ्वसित आसीत I 

सह इतः पूर्वं आदित्य चोप्रस्य सहायकर्तृ निर्देशिक:आसीत (दिलवाले दुल्हनिया ले जायेंगे) I तदनन्तरम् तस्य जीवनं  विकृत: अभवत् I सह "कुच कुच होत है " सिनेमा निर्देशिनं अकरोत् I  एतत् सिनेमा कल्पनारम्यस्य हास्यस्य च  इति I  एतत् चलनाचित्राह फलेग्रहि अभवत् I

चलनचित्र[सम्पादयतु]

कुच कुच होत है, कभी खुशी कभी गं ,कभी अल्विदा न केहन ,मै नेम इस खान, स्तुदेन्त ओफ़् द इयर् , बोम्ब्य तकिस , ये दिल् है मुश्किल , लसट् स्रटोरिस इति करण जोहार निर्देशिकस्य चलनचित्रह सन्ति I

Nikitha hegde
— Wikipedian —
नाम करण जोहार
राष्ट्रियत्वम् भारतीय
विद्या उद्योगः च
जीविका निर्देशक ,निर्माता, चलचित्र लेखक, कॉस्ट़्यूम डिज़ाइनर, अभिनेता, टिवी होस्ट

कल हो न हो, कभी अल्विदा न केहन,काल ,दोस्तान, वेकप सिड, मै नेम इस खान, स्तुदेन्त ओफ़् द इयर् , ऐ हेट् लव स्टोरिस् , वि आर फ़मिलि , अग्नीपथ्, एक मै और एक तु , गिप्पि , ये जवनि है दिवानि, गोरी तेरे प्यार मे, हसि तो फ़सि, २ स्टेट्स् , हम्टि शर्म कि दुळ्हनिय, उन्ग्ली , ब्रोदर्स, शानदार, कपूर यण्ड् संस, बार बार देखो, डियर जीन्दगि , ओके जानु , भद्रिनत कि दुळ्हनिय , इत्तेफ़क़् , राजि ,धडक , सिम्बा इति इति करण जोहार निर्मतस्य चलनचित्रह सन्ति Iसह कतिचित् चलनाचित्रस्य नटनम् अपि कृतवान् इति I

वैयक्तिक जिवनम्[सम्पादयतु]

ह अविवाहित अस्ति I यष् तथा रुही तस्य सुता:I

  1. Empty citation‎ (help)