सदस्यः:Palitha P Vasisht/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                             व्याकरणम्

शब्दशास्त्रमनधीत्य यः पुमान् वक्तुमिच्छति वचः समान्तरे । रोध्दुमिच्छति वने मदोत्कटणं हस्तिनं कमलनालतन्तुना ॥१॥

यद्यपि बहु नाधीषे तथापि पठ पुत्र व्यकरणम् । स्वजनः श्वजनो मा भूत् सकमं शकमं सकुत् शकुत् ॥२॥

माधुर्यमक्शरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्य च षडेते पाठलका गुणाः ॥३॥