सदस्यः:Priyanka R/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गणिकाध्यक्ष:

गणिकाध्यक्षो गणिकान्वयागमगणिकान्वयां वा रूपयौवनशिल्पसंपन्नां सहस्त्रेणा गणिकां कारयेत् || १|| कुटुम्बार्धेन प्रतिगणिकाम् ||२|| निष्पतिताप्रेतयोर्दुहिता भगिनि वा कुटुम्बं भरेत ||३|| तन्माता वा प्रतिगणिकां स्थापयेत् ||४|| तासामभावे राजा हरेत् ||५|| सौभाग्यालंकारवऋद्धया सहस्त्रेणा वारं कनिष्ठं मध्यममुत्तमं वारोपयेत् ||६|| छत्त्रभ्रुङारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम् ||७|| सौभाग्यभङे मतृकां कुर्यात् ||८|| निष्क्रय&वतुर्विशतिसहस्त्रो गणिकायाः ||९|| द्वादशसाहस्त्रो गणिकापुत्रस्य ||१०|| त्र्प्रष्टवर्षात्प्रभृति राग्नः कुशीलवकर्म कुर्यात् ||११|| गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात् ||१२|| त्र्प्रविशन्ती सपादपणमवरुद्धा मासवेतनं दद्यात् ||१३|| भोगं दायमायं व्ययमायतिं च गणिकायाः निबन्धयेत् ||१४|| त्र्प्रतिव्ययकर्म च वारयेत् ||१५|| मातृहस्तादन्यत्राभरणन्यासे सपादचतुष्पणो दण्डः ||१६|| स्वापतेयं विक्रयमाधानं वा नयन्त्या: सपादपन्चाशत्पणो दण्डः ||१७|| चतुर्विशतिपणो वाक्पारुष्ये ||१८|| द्विगुणो दण्डपारुष्ये ||१९|| सपादपन्चाशत्पणाःपणो अर्ध्षण&व कर्णच्छेदने ||२०|| त्र्प्रकामायाः कुमार्या वा साहसे उत्तमो दण्डः ||२१|| सकामायाः पूर्वाः साहसदण्डः ||२२||