सदस्यः:Raodiv/अवधी भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अवधि भाषा, भरतदेषस्य च नेपलस्य भाषा अस्ति। एतत् इन्डो-अर्यन् भाषा अस्ति। भारते, उत्तरन्चल् प्रदेषे, बहुजन:, अवधि भाषते। इदम् भाषा भोझपुरि च बिहारि इस् लिके अस्ति। अनुदर्शन यथानुसारम्, भारते २,००,००,००० अवधि भाषते। एतत् भषा देवनागिरि लिप्या उपयोगम् करोति ।अवधि भषायाः, बहु साहित्य रचना सन्ति। एतासु, तुलसिदासस्य रामचरितमानस् च नुर् मोहम्मदस्य इन्द्रावति प्रसिद्ध कृति आस्ताम्। इदम् भषस्य त्रिनामन् सन्ति। ते अबडि, बैस्वारि, कोसलि। सर्वे प्रथमः, आवधि भाषा लिपिकर् पन्दित दमोदरः आसीत्। सः द्वादष्-शतके आसीत्। अन्य क्षेत्रे, विभिन्न् रुपाः अवधि भाषा, अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Raodiv/अवधी_भाषा&oldid=421071" इत्यस्माद् प्रतिप्राप्तम्