सदस्यः:Raodiv/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कीटः
नानावार्थः कीटः
नानावार्थः कीटः


सन्तनोत्पत्ति:[सम्पादयतु]

कीटानां सन्तानोत्पत्तिप्रक्रिया वैविध्यपूर्णा भवति । बहुश: कीटानाम् आयु: कानिचन दिनानि एव । तेषु दिनेषु कीटै: सन्तानोत्पत्ति: अपि क्रियते । सामान्यत: कीटा: अण्डजा: भवन्ति । अण्डात् बहिरागत्य कीटस्य डिम्भ: रूपपरिवर्तनप्रक्रियायां स्वरूपं आप्नोति । अस्यां प्रक्रियायां बहव: क्रमा: भवन्ति ।

अनुकूला:[सम्पादयतु]

पृथिव्या: प्राणिसमूहेन कीटा: प्रमुखा: आहारमूला: इति गण्यन्ते । मत्स्या: मण्डूका: पक्षिण: च तथा बहव: सस्तन्य: कीटान् भक्षयन्ति । विश्वस्य अनेकेषु देशेषु मानवा: अपि कीटभक्षणं कुर्वन्ति । न केवलं प्राणिन: कीटभक्षकसस्या: अपि वर्तन्ते । एतादृशेषु सस्येषु कीटभक्षणार्थं विशेषकायरचना विद्यते । अन्य: प्रमुख: लाभ: परागस्पर्शक्रियायां कीटानां पात्रम् । बहुश: सस्या: कीटान् अवलब्य एव फलिता: भवन्ति । अगणितेभ्य: वर्षेभ्य: ईदृशं सस्य-कीट सहजीवनं प्रचलन् अस्ति । कीटा: मृतानां प्राणि-सस्यानां शरीरभक्षणेन वातावरणस्य स्चच्छताकार्यं निर्वहन्ति । मृत्तिकावासिभि: कीट-त्ज्याज्यै: भूफलवत्तता अधिका भवति । न केवलं सुमधुरं मधु: , निर्यास: , दुकूलवस्त्राणि केचन कीटै: तैलमपि लभते ।

अननुकूला:[सम्पादयतु]

केचन कीटा: विनाशकरिण: भवन्ति । आहारसस्यानां प्रमुखा: शत्रव: कीटा: एव । विश्वस्य आहारित्पादने २० प्रतिशत आहार: कीटै: नश्यति । संग्रहितम् आहारमपि तै: खाद्यते । अपि च केचन कीटा: रोगवाहका: भवन्ति । ते रक्तपिपासव: भूत्वा अस्मान् दशन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxकीटाः]] can't use in sandboxविषयः वर्धनीयः]]