सदस्यः:Reg1940656Anagha.R/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयम् |[सम्पादयतु]

परिचयम् |[सम्पादयतु]

अहम् अनघा आर् बिदरहल्लि , २ ब सी झड कक्षत:| अहं अष्टादश वार्षिया एवं बेङ्गलुरु नगर वासि | यत: अहं बेङ्गलुरुवासी अस्मिन् क्रिस्त  (दीमेद तो बे उनिवेर्सित्य) विश्वविद्यालये स्थिरतां प्राप्तुं समीचिनम् अभवत् | एतदेव न परन्तु मम प उ सी अपि अस्मिन् विश्वविद्यालये एव संपूर्णं अतह अस्मिन् संस्थायां मह्यं विद्यार्जने अनुकूलं अस्थि | क्रिस्त  सिद्ध्नतनां पालनं सुलभं च |

हव्यस: |[सम्पादयतु]

जीवनस्य आशय: सर्येषां अपि संतुष्तता एव खलु | अत : अहं सर्वेरापि हसन् तेषां मानं यत् भाति तान् वाक्यान् वदन् तेषां सन्तोषे अहं अपि सदैव सन्तोषं अनुभवामि | मह्यं हाकि क्रीडा अतीव रुच्यते | अहं मम सप्तम कक्षात: अस्य अभ्यासं कुर्वन् अस्मि | इदानीं अपि सायङ्काले अस्यां क्रीडायां अभ्यासं करोमि अस्मिन् विश्वविद्यालये एव | सहनशीलता , द्रुढता , एकाग्रता च अस्मिन् क्रीदाया: अभ्यासेन मया अनुभूतं ज्ञातं च | जीवने यदा कदापि वैफल्यम अनुभवामि चेत् एषा क्रीडा मह्यं पुन: उपरि आगन्तुं धैर्यं ददाति , कष्टानि क्षणिकानि  इति ज्ञापयति |

भोजन विषये मम अतीव रुचि: | शाकहारी भोजनं अस्मिन् चेत् अलं मह्यं आद्यता इति न अस्ति | मम इच्छा अस्ति यत् अहं रसायन शस्त्र  विषये अस्मिन् क्रिस्त विश्वविद्यालये एव पाठनं करोमि इति मम दशम कक्षायां मम मित्रस्य माता मह्यं रासायन शास्त्रं पाठस्य सूक्ष्मतां सूचितवति | सा एव मह्यं मार्गदर्शनं कृतवती  | अत: मम जीवनलक्ष्यं एव रसायनशास्त्र उपन्यासिका भवितुं | एतदेव कारणं मम बि.सि.झेड्  विषयानां चयनस्य कारणं |

Anagha R Bidarahalli from 2bcz

मम गृहे मम माता, पिता एवं मम ज्येष्ठा भगिनी सन्ति | मम भगिनी धात्री , मम सर्वेषु कार्येषु अह्यम् सहयोगं ददाति , अहं तस्यै अनेक विषये आश्रिता | यदा मम मातु: कार्यनिपुणताम् , सहनशीलताम् च पश्यामि तदा अहं आश्चर्यचकिता भवामि | अहमपि तान् गुणान् मम जीवने पालयितं प्रयत्नं करोमि | परन्तु एतत् मह्यं साध्यं मम जनक: राघवेन्द्राचार्य: , अस्य प्रपञ्चे श्रेष्टतम: व्यक्ति: | मम जन्म: धन्य: एतेषां संयोगेन | मम जीवने सर्वेषु विषयेषु अहं संतुष्टा - कारणं मम कुटुम्बं , बान्धव; , मित्रा; च | " यत्किञ्चित् भवति मन्गलर्थमेव भवति " - इदं मया अनुभूतं |

मया चिन्मय विद्यालये विद्याभ्यासं कृतं एवं मह्यं | यत् भवति तत् स्विकरणीयम् इति अवबोधितं च | इदं अहं सदा स्मरामि |

उद्धेश:| |[सम्पादयतु]

मम इच्छा अस्ति यत् अहं रसायन शस्त्र  विषये अस्मिन् क्रिस्त विश्वविद्यालये एव पाठनं करोमि इति मम दशम कक्षायां मम मित्रस्य माता मह्यं रासायन शास्त्रं पाठस्य सूक्ष्मतां सूचितवति | सा एव मह्यं मार्गदर्शनं कृतवती  | अत: मम जीवनलक्ष्यं एव रसायनशास्त्र उपन्यासिका भवितुं | एतदेव कारणं मम बि.सि.झेड्  विषयानां चयनस्य कारणं |