सामग्री पर जाएँ

सदस्यः:Rishabkv123/परिवारनियॊजनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्ताव्विकम्[सम्पादयतु]

वॅदिक-साहित्यावलोकनेन विघ्नायते यत् सन्त्तिबाहुल्यं दोषावहम्। जनसंख्यादृष्ट्या सम्पुर्णे विश्वे भारतदेसशः द्वितिये क्रमान्के वर्तते। जनसंख्याधिक्येक न विकासेवरोधो भवति। परिवारनियोजनम् इत्युक्ते सुयोजितं सीमितं परिवारनिर्माणम् ।

परिवारनियॊजनस्य आवश्यकता का ?[सम्पादयतु]

समाजस्योन्नत्यॅ राष्ट्रधर्मपालनाय च परिवारनियोजनमावश्यकम् ।

यदि जनानां व्रुध्दिः असामान्या असन्तुलिता वा भवेत् तर्हि विषमाः समस्या उद्भवन्ति।तेन राष्ट्रविकासे हानिर्जायते।

देशस्य विभिन्नभगोषु परिवारनियोजनाकार्यं जनप्रियकरणार्थम् अनेके कर्यक्रुमा आयोजिताः । यथ-

  • गर्भनिरोधकसाधनानां निःशुल्कं वितरणम्
  • महिलानां पुरुषाणां च 'नसबन्दी' शस्त्रक्रिया
  • सक्षात् धनराशिप्रदानं प्रोत्साहनन्य्च
  • राष्ट्रियवसतिविधेः संगघ्यानम्। इत्यादयः ....

लाभालाभॉ :-[सम्पादयतु]

परिवारनियोजनस्य सापफल्येन देशस्यार्थिकी च दशा सम्पन्ना भवितुमर्हति । ई।१९०१ वर्षत्ः २०११ ई। वर्षपर्यन्तं देषस्य जनसंख्या-व्रुध्देः स्प्ष्टं चित्रमत्र ग्नातुं शक्यते ।

परिवारनियोजनं समाजस्य राष्ट्रस्य च क्रुते लाभप्रदम् एव । किन्तु सर्वकारस्य तन्त्रमाध्यमॅः यानि साकधनानि दीयन्ते ।