सदस्यः:Rithika1910382

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                     प्रौद्योगिकी परिणाम

परिचयः[सम्पादयतु]

शिल्पकलाविजानम् आधुनिकावसरे अतिशीध्रम् वर्धते | तामस आल्वएडिसन् महाभागात् एव विज्ञानम् आरब्धम् | एनम् विज्ञानस्य " पिता " इति वक्तुम् शक्यते | विज्ञानम् विना जगत् कल्पयितुं न शक्यते|विद्यालयेषु चिकित्सालयेषु - बस् - विमान - धुमशकट सर्वत्र निस्याने शिल्पकलाविजानस्य उपयोगः सर्वत्र हश्यते | आधुनिकावसरे सङ्ग्णकयस्य उपयोगम् सर्वत्र पश्यामः | अनेन विना किमपि कार्यंकर्तुं न शक्यते |

महत्व[सम्पादयतु]

कालपरिवर्तनेन सह मानवस्य आवश्यकता अति परिवर्ततो | प्राचीनकाले ज्ञानस्य आदान – प्रदात मौखिकम् आसीत् | विद्या च श्रुतिपरम्पर्या गृह्यते स्म | अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् | परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनम् प्रारब्धम् | टम्कणयंत्रस्य आविष्कारेण तु लिखिता सामग्री टम्किता सती बहुकालाय सुरक्षिता अतिष्ठत् | वैज्ञानिका प्रविघेः प्रगतियात्रा पुनरपि अग्रे गता | अद्य सर्वाणि कार्याणि संगणकनांकेन यंत्रेण साधितानि भवन्ति | समाचारपत्राणि पुस्तकानि च कम्प्युटरमाध्यमेन पठ्यन्ते लिख्यन्ते च | कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म | परम् संगणकयन्त्रस्य अधिकाधिक प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति |

अनेन पर्यावरणसुरक्षाय दिशिमहान् उपकारो भविष्यति | अधुना आपणे वस्तुक्रयार्यम् रूप्यकाणाम् अनिवार्यता नास्ति | डेबिट कार्ड , क्रेडिट् , कार्ड , इत्यादि सर्वत्र रूप्यकाणाम् स्यानं गृहितवन्तौ वित्तकाशस्य कार्याणि संगणकायन्त्रेण सम्पाद्यन्ते | बहुविधाः आनुप्रयोगाः सहायकाः सन्ति |


कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य , वायुयानायात्रा पत्रस्य अनिवार्यता अद्य नास्ति | सर्वाणि पत्राणि अस्माकं चलटूर - भााषायन्त्रे 'ई मेल ' इति स्थाने सुरक्षितानि भवन्ति , यानि सन्दश्य वयं सौकर्येण यात्रायाः आनन्दं गृणहीमः | चिकित्सालये अपि उपचारार्यं रुप्यकणाम् आवश्यकता अद्य न अनुभूयते | सर्वत्र कार्ड माध्यमेन ई-बैकमाध्यमेन शूल्कम् प्रदातुं शक्यते |

व्यपेक्षित[सम्पादयतु]

तद्दिनं नातिदूरम् यदा वयं हस्ते एकमात्रं चलदुर - भाषयन्त्रमादाय सर्वाणि कार्याणि साघयितुं भविष्यामः | वस्त्रपुटके रुप्यकणाम् आवश्यकता नास्ति पासबुक्र , चैकबुक् | इति अनयोः आश्यकता न भविष्यति | पठनार्यं पुस्तकानां समाचारपत्राणां अनिवार्यता समाप्तप्राया भविष्यति | लेखनार्यम् अभ्यासपुस्तिकायाः कर्गदस्य व नूतनज्ञानान्वेषणार्यम् शब्दकोशस्य वा आवश्यकता न भविष्यति|अपरिचित भार्गस्य ज्ञानार्यं मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति | एतत् सर्वम् एकेनैव यन्त्रेण कर्तुम् शक्यते | शाकादिक्रयार्यम् , फलक्रयार्यम् विक्षामगृहेषु कक्षं सुनिधितम् कर्तुम् चिकित्सालये शुल्कं प्रदातुं , विद्यालये महाविद्यालये चापि शुल्कं प्रदातुं चलदूरभाषयन्त्रमेव अलम्| डिजीभारतम् इति अस्यां दिशिवयं भारतीयाः अग्रेसरामः |

कार्यसमापनम्[सम्पादयतु]

आधुनिकावसरे संगणकायन्त्रे कार्यक्रम गवाक्षम् उघाट्य गृहे स्थिताः वयं वस्तूनि क्रेतुं शक्नुमः कैमरया सङ्क्लितानि चित्राणि द्रष्टुम् अन्यत्र संप्रेषयितुं समर्याः भवामः | स्मर्त्फोने , सगणकयन्त्रं , उत्संगयन्तं जीवने सर्तेषाम् उपायोगिनी सन्ति |


उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rithika1910382&oldid=459461" इत्यस्माद् प्रतिप्राप्तम्