सदस्यः:Saisheshu

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

a

— Wikipedian —
नाम साईशेशु
जन्म साईशेशु
२१/०८/१९९८
खम्मम्
वास्तविकं नाम साईशेशु
राष्ट्रियत्वम् इन्डियान्
देशः इन्डिया
निवासः तेलङना
भाषा तेलुगु,एङ्लिष्
विद्या उद्योगः च
विद्या अनडर् ग्राडुेशन्
प्राथमिक विद्यालयः गोर्के पब्लिक् स्कुल
पदवीपूर्व-महाविद्यालयः गोर्के पब्लिक् स्कुल
विद्यालयः गोर्के पब्लिक् स्कुल
महाविद्यालयः नरयना कालेयेज्
विश्वविद्यालयः क्रैस्त् ऊनिवरसिटि
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) ms.siddharth2014@gmail.com, {dhanisetti.sheshu@arts.christuniversity.in} @


नमस्ते ! अहं सिध्दार्थ धोडपकरः। भारतगणराज्ये तेलङना राज्ये देवासनगरे वसामि। तेलुगु मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

Contents १ मम परिचयः १.१ जन्मः १.२ शिक्षा १.३ रुचयः मम परिचयः जन्मः

 तेलङना राज्यस्य खम्मम् भागस्य भुसावल नामकः स्थाने, यत्र १९९८ तमे वर्षे 'अगस्त्'-मासस्य विन्शति (२१) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम स्रिनु माता स्वरुपा इति ।

शिक्षा मम प्रारंभिक शिक्षा तेलङना राज्य खम्मम् भागस्य अभवत । मम प्राथमिक शालायाः नाम गोर्के पब्लिक् स्कुल अस्ति । मम माध्यमिक शालायाः नाम गोर्के पब्लिक स्कुल अस्ति । मय उच्चतर माध्यमिक शिक्षा गोर्के पब्लिक् स्कुल एथे अभवत।

रुचयः मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां, तेलुगु, हिन्दी, आङलभाषायां पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Saisheshu&oldid=422809" इत्यस्माद् प्रतिप्राप्तम्