सदस्यः:Shivani1730598

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गॆरी फ़ॆन्[सम्पादयतु]

प्रस्तावनम्[सम्पादयतु]

गॆरी फ़ॆन् कश्चन सामाजिक सामाजिक मनोविघ्नाननी  सामागिकग्नानवान्  अस्ति संस्कृते: ।  स: लघुपरीक्षासु आसाक्निषुकत: भवति येन राजकीयसम्बन्ध: तथा नागरीक समाज: सृष्टे भवाति ।  स: संस्कृति अध्ययते विविध विधानानि ( एथ्नोग्रफि) समाजिकस्य यें .एफ़् .ये  पूरयिथ्म् अस्थि ।

जीवनम्[सम्पादयतु]

स: मे ११, १९५० तमे वर्षे न्यु यार्क्नगरे जातासीत् । येतस्य पित: नामा बर्नार्द तथा मातास्य नामा बर्नीस् य्स्टेली टाञ्झ् । स: मान्हाटन् मद्ये संवधित: । अनन्तरं होर्रास मान् स्कुल गत: । स: मनोविज्ञानं पेन्नस्ल्वेनिय विश्वाविध्यालये अधीतवान् । १९७६ तमे वर्षे स: सह्रुप्राध्यापकोsभवत् सामाजिकाध्ययनविभागे मिन्नेसोट विश्वविध्यालये अधीतवान् । स: विविधविश्वविध्यालयेषु अतिथि उपन्यासकतेन गच्छति स्म ।

अध्ययनम्[सम्पादयतु]

१९८८ तमे वर्षे "अमेरिकन् फ़ोक्लोर् समाजिक ओपी " प्रशाथि प्राप्तवान् । बाल-जानपदसंस्कृतिक्षेत्रे ग्रन्थं विलिख्या " अत्युतम विद्वत्- ग्रन्थ: " इति विषये इमां उपाधिं प्राप्तवान् । १९९० तमे वर्षे सांकेतिक संभाषण समाजस्य अध्यक्षोsभवत। २००२ तमे वर्षे मिद्वेस्ट् सामाजिकस्य अध्यक्षोsभवत। २०१० तमे वर्षे समाजिकमनो विज्ञानस्य संपादकोsभवेत् ।

विशेषक्षेत्रे कार्य[सम्पादयतु]

१. उपाहारगृह

    १९९६ तमे वर्षे "किचन् (महानसम् ) - महानसकार्य संस्कृति:" इदं स: महानसविमर्ष: इति परिगणयति ।

२. कला

    प्रमुखकला कारणम् अध्यायनं कृत्वा पुस्तकं लिकत् । " ओउत्सिदेर् आर्ट" बादुत्मककल पुस्तकं लिकत । स: आत्मानमपि बाह्यकलात्मक पुरुषतेन गव्यते स्म ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shivani1730598&oldid=440011" इत्यस्माद् प्रतिप्राप्तम्