सदस्यः:Shwetha.H.N/Sanskrit CIA 1 118

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हिमालयपर्वतस्य महत्वम्[सम्पादयतु]

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नामश्रवणमात्रेण सर्वस्य अपि हिन्दोः हृदयं विकसितं भवति, अनेके दिव्यभावाः सञ्चरन्ति, रोमाञ्चः सञ्जायते च । अस्माकं संस्कृतेः पृष्ठभूमिका अस्ति हिमालयः। एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराः अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः (हिम+आलयः) इत्यर्थः। “हिमालयः” इति नामश्रवणमात्रेण सर्वस्य अपि हिन्दोः हृदयं विकसितं भवति, अनेके दिव्यभावाः सञ्चरन्ति, रोमाञ्चः सञ्जायते च । अस्माकं संस्कृतेः पृष्ठभूमिका अस्ति हिमालयः। हिमालयपर्वतः तथा प्रायद्वीपीय प्रस्तप्रदेशयोः मध्ये स्थितः भारतस्य विस्त्रृतसमभूमिप्रदेशः प्रदेशः स्थितः अस्ति। भारतस्य विभाजनपूर्वं इयं गङ्गासिन्धोः समभूमिः प्रदेश नाम्ना प्रसिद्दः आसीत्। अस्य धनुषाकारसमभूमिप्रदेसशस्य आयामः २४०० किलोमीटर् तथा विस्त्रृतिः १५० तः ४८० किलोमीटर् पर्यन्तं अस्ति। अयं अल्प अवरोहयुक्तः अतीव उर्वरकः समभूमिप्रदेशः अस्ति। अस्मिन् अरावली पर्वतः जलविभाजकस्य कार्यं करोति। अयम् विश्वस्य सर्वाधिक विस्तृतः, उर्वरायुक्तः, सघनयुक्तः समभूमिप्रदेशेषु एकः अस्

भव्याङ्गणस्योपयोगिता

  • अयं समतलप्रदेशः कम्पमृतिकया निर्मितमस्ति। अतः एव अत्यन्तः फलद्रुपः अस्ति।
  • अत्र प्रायः देशस्य ४५ प्रतिशतजनाः निवसन्ति।
  • समतलप्रदेशत्वात् अत्र गमनागमनसाधनानां विकासः अधिकः अभवत्।
  • अस्मिन् क्षेत्रे जीवनोपयोगीनि साधनानि प्रचुरमात्रायां सुलभानि सन्ति।
  • अत्र व्यापारिकानुकूलताः अपि सुलभाः सन्ति।
  • अत्र विविधानि दर्शनीयस्थलानि अपि सन्ति।

संरचनात्मकवैविध्यम्

अनेन प्रकारेण भारनतीयभूसंसाधनस्य ब्रृहत्प्रतीकरूपेण स्थलाकृतिकविविधताः अस्माकं देशं मात्रव्यापकरूपेण एव नहि परन्तु अनेकेषु रूपेषु लाभान्वितं कुर्वन्ति। अतः एव भारतीयसंसाधनानां अस्माकं देशाय वैविध्यम् अद्भउतप्रदानमस्ति। एषाः ज्नानं निम्नरूपेण सम्भविष्यति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shwetha.H.N/Sanskrit_CIA_1_118&oldid=404793" इत्यस्माद् प्रतिप्राप्तम्