सदस्यः:Shwetha nagesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[१] [२] [३] मदर् तेरेसा सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । एषा अल्बेनियादेशीया, किन्तु भारतदेशस्य पौरत्वं प्राप्तवती । १९५० तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं भारतस्य कोलकतानगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम् अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।मदर् तेरेसा युगोस्लावियादेशस्य 'स्कूपेज्’ ग्रामे १९१० तमे संवत्सरे अगष्ट्मासस्य २७ तमे दिनाङ्के अजायत । अस्याः पिता निकोलास् बोजाक्सिया, माता ड्रेन् फिल् बेक्निल् । अस्याः सप्तमे वयसि पिता मृतवान् । अनन्तरं माता एव तां पालितवती । एनां रोमन् क्याथोलिक् क्रैस्तदेवालयस्य (चर्च्) अनुयायिनीं कृतवती । क्रैस्तदेवालयस्य सेवावातावरणादिकं दृष्ट्वा एषा प्रभाविता जाता । मम जीवने अपि ईदृशसेवाकार्यं करणीयम् इति सा चिन्तितवती । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता

पर्यावरणम्- अस्मान् परित: यानि पन्चमहाभूतानि सन्ति तेषाम् समवाय: एव परिसर: अथव पर्यावरणम् इति पदेन व्यवह्नियते। इत्युक्ते मनुष्यो यत्र निवसति,यत् वस्त्रम धारयति यज्ज्लम् पिबति यस्य पवनस्य सेवनम् करोति , तत्सर्वम् पर्यावरणम् इति श्ब्देनभिधियते । अधुना पर्यावरणम् समस्या न केवलम् भारतस्य अपितु समस्त्विश्व्स्य समया वर्तते।यज्जलम् यश्च वायु: अध्य उपलभ्यते, तत्सर्वम् मलिनम् दूषितम् च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्य राज्येषु अन्यतमम् अस्ति। पर्यावरणम् भारत्देशस्य राजधानी विश्वस्य अतिविशालासु नगरेषु अन्यतमा इति गण्यते। पर्यावरणम् एषा भारतस्य तृतीया बृहती वर्तते। इत्यापि विश्रुता इयम् नगरी पाचीनकाले हस्तिनपुरमिति खयाता आसीत्।पर्यावरणम् मुगलवम्शीयानाम् चक्रवार्तिनाम् तथा आङ्ग्लानामपि अधिकारिणाम् केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणरज्यस्य राजधनीपदमङ्करोति। पर्यावरणम् सर्वेषु प्रेक्षणीयेषु स्थानेषु बिलार्मन्दिरमिति ख्यातम् लक्ष्मीनारायण्मन्दिरम् विशेषतया उल्लेखनीयम्। यत: मन्दिरमिदम् भारतीयचरित्रम् सस्म्कृतिन्च प्रकतटयति तथा भृशम् विस्मयमपि जनयति। भारतदेश्स्य जीवननिरूपकम् ससंद्भवनम् अस्ति।पर्यावरणम् अत्रीव उच्चतमनयायप्रदाता अत्युच्चन्यायालयो वर्तते।पर्यावरणम् सर्वप्रधान्पदमङ्कृतवान् राष्ट्रपति: एव विराजते। अत: भारतस्य ह्रदयमेव यमुनातीरे परिविस्तृता द्शाधिकक्रोशमित्भूभगम् आक्रम्य अवतिष्टते।क्रिस्तपूर्वप्रथमशतकस्य मॉर्यधिपेन् छिलिना छिल्लीति नामङ्कितेयम् नगरी तदनन्तरम् पर्यावरणम् बभूव।पर्यावरणम् नगरीयं पुराणनवोपभागाभ्याम् द्विधा विभक्ता अस्मान् परित: reference- https://en.wikipedia.org/wiki/Natural_environment https://en.wikipedia.org/wiki/India

  1. http://www.biographyonline.net/nobelprize/mother_teresa.html
  2. https://en.wikipedia.org/wiki/Mother_Teresa
  3. https://www.ewtn.com/motherteresa/