सदस्यः:Suma Iyer/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


                                                  मदर् तेरेसा 

नामोत्यपति[सम्पादयतु]

 मदर् तेरेसा सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । एषा अल्बेनियादेशीया, किन्तु भारतदेशस्य पौरत्वं प्राप्तवती । १९५० तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं भारतस्य कोलकतानगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।मदर् तेरेसा युगोस्लावियादेशस्य 'स्कूपेज्’ ग्रामे १९१० तमे संवत्सरे अगष्ट्मासस्य २७ तमे दिनाङ्के अजायत ।

माता पिता[सम्पादयतु]

 अस्याः पिता निकोलास् बोजाक्सिया, माता ड्रेन् फिल् बेक्निल् । अस्याः सप्तमे वयसि पिता मृतवान् । अनन्तरं माता एव तां पालितवती । एनां रोमन् क्याथोलिक् क्रैस्तदेवालयस्य (चर्च्) अनुयायिनीं कृतवती । क्रैस्तदेवालयस्य सेवावातावरणादिकं दृष्ट्वा एषा प्रभाविता जाता । मम जीवने अपि ईदृशसेवाकार्यं करणीयम् इति सा चिन्तितवती । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता ।

सेवा[सम्पादयतु]

 अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता ।
सञ्चिका:Mother Teresa.png
Mother Teresa
सञ्चिका:Mother Teresa holy.jpg
Image 2

[१] [२]

सुमा अय्यर 1631529 हेमा प्रियन्का 1640154

  1. https://www.biography.com/people/mother-teresa-9504160
  2. https://www.britannica.com/biography/Mother-Teresa