सदस्यः:Swathi1810484/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुधा मूर्ति[सम्पादयतु]

सुधा मूर्तिवर्या १९ आगस्त् १९५० तमे वर्षे कर्नाटकस्य शिगगाँवे अजायत । डॉ। आर.एच. कुलकर्णी तथा विमला कुलकर्णी तस्या: मातापितरौ । सा कॉलेज ऑफ इंजीनियरिंग एंड टेक्नोलॉजी विध्यालयात् इलेक्ट्रिकल इंजीनियरिंग अपठत् । सा मुख्यमंत्री श्री देवराज उर्स महोदयात् स्वर्ण पदकम् प्राप्तवती़ । कक्षात् प्रथम स्थानं प्राप्तवती च ।

सा सारस्वतप्रपञ्चे विख्य़ातl। सा हावेरि नगरात् आजान । तस्य सहोदरि जयश्री देशपांडे ।तस्य पतिः नारायणमूर्तिं:। तस्या: एक: पुत्र: च एक: पुत्री अस्ति । ते अक्षता च रोहन: ।

सा इन्फोसिस् इति सम्सथात् मुख्याम्श:। सा विविध भाषाभि: अनेका: कृतय: रचिता:। सा मराठी, कन्नड च अंग्रेज़ी भाषाया: लिखती । एषा: कृतय: जनप्रियम् अभवत् । तया रचितया " गुट्टोन्दु हेळुवे" कृति: बहु प्रमुख: अस्ति ।दम् संस्कृत भाषात् अपि अनुवादित: । "कथाच्छलेन बालानां नीतिस्तदिह कथ्यते" इति हितोपदेशोक्ति: ।

ते न्याया: अपि कथा: अवलम्बय प्राय: रचिता:। अनुभवस्य पृष्ठभूमिका,कथामाध्यमेन विषयस्य ज्ञापनं, सरला शैली च सुधामूर्ते: कृते; वैशिष्ट्यानि।

सा एतानि साहित्यानि प्रकाशितवति:

  • अस्तित्व
  • आजीच्या पोतडीतील गोष्टी
  • आयुष्याचे धडे गिरवताना
  • द ओल्ड मॅन अ‍ॅन्ड हिज गॉड (आङ्ग्लभाषा)
  • बकुळ
  • गोष्टी माणसांच्ता
  • जेन्टली फॉल्स द बकुला (आङ्ग्लभाषा)
  • डॉलर बहू (आङ्ग्लभाषा), (मराठी)
  • तीन हजार टाके (मूळ इंग्रजी, ’थ्री थाउजंड स्टिचेस’; मराठी अनुवाद लीना सोहोनी)
  • थैलीभर गोष्टी