सदस्यः:Tejavalli reddy(1830787)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                      हरप्पन् सम्स्क्रुति
— Wikipedian —
indus valley civilization
HARAPPAN architecture
देशः  [[|]]
निवासः Bharath,Pakistan


परिचयः -[सम्पादयतु]

तथ सामान्येन श्रद्धातव्य भारतीय सम्स्क्रुति १९२२ पूर्वम् पश्चात् आर्यः आगमन आदी। परन्तु १९२२ समये सुरुङ्गा आसीन् निर्व्यूढ मोहेन्जोदारो लर्कान पट्टला सिन्ध् प्रदेशः र.डि.बेनर्जी उपक्रुत प्रकाश:अधिगणयति प्रबुद्ध सम्स्क्रुति किम् भारत देशे दीर्घ समये रिग्वेदा पुर्वम् सर्वध। प्राथमिक सुरुङ्गा कुत्र अवर्तन्त निर्व्यूढ हरप्प मोन्ट्गोमेरि नगरे पुञ्जब् राष्ट्रे तथा मोहेन्जदारो शैलसन्धी अध्याचार अस्ति। अतः सम्स्क्रुतिः अग्रः "इन्दुस् वल्लेय् सिविलैसैषन्" हूत। परन्तु तदनन्तरम् ये हरप्पन्न् सिविलिसेषन्न् वर्णगत। सुरुङ्गा किम् आदी १९२२ काले यावत्पर्यन्तम् प्रश्चात् अद्य सन्तता भारत् तथा पकिस्तान् देशः प्रक्रुति या विस्तार एतत् अद्वितीय सम्स्क्रुति पटीत्वा। भारत देशे नूतन अवसान भूतवत् निर्व्यूढ कलिबंगान् रहित तटे अधूना निर्गत नदि घग्गर राजस्थान् राष्ट्रे, लोथल् नदी भोगावो समीपे गुजराथ् राष्ट्रे, ततः परम सुकोर्थाड गुजराथ् राष्ट्रे उपलब्ध। श्रीमत् एतिहासिकाभ्यः इव प्रोफेसर् "बि.बि.लाल्" तु डाक्टर् "यस्.आर् राओ" आवह शोभा नवीन वास्तविकता प्रति एतत् सम्स्क्रुतिः।

व्यूत्पत्ति च परिणाह -:[सम्पादयतु]

हरप्पन् सम्स्क्रुति बलुचिस्थान् तथ गुजरात् उत्तर विशाल क्षेत्रे प्रसारयति। कतिचन एतिहसिकाभ्याः इव प्रोफेसर् बि.बि.लाल् परिच्छेद्य यथ् तथ इन्दुस् तटिनीत् पुर्वद्रोणि तत उन्मित १६०० योजन पुर्वा भागे पच्छिमभागात् च ११०० योजन उत्तर भागे दक्षिण भागात् प्रच्छादित।

अवधि -: हरप्पन् सम्स्क्रुति दिनाङ्क न प्रतिपादितः आधुनिक सम्शोधन उपपत्ति आधार भाविति नूतन अवसान इव मेह्गर्ह् च पर प्रदेश विश्वासम् करोति यथ् सम्स्क्रुतिः आरम्भः ७००० तु ६००० बि.सि कदाचित्। कौकिलीय १४ व्याकार निर्दिष्ट यथ् मेह्गर्ह् निर्माण तदीय ६००० बि.सि.

विवेचन लक्षणः[सम्पादयतु]

१) नगर विधित्समान -: इति सम्स्क्रुते अधिकतम् प्रहार लक्षणम् नगर विधित्समान। प्रोफेसर् लाल् परिभाषित इन्दुस् क्षेत्रे दर्शक: प्रधम भावः यत् प्रहरति पाकिस्तान् देशे हरप्पा मोहेन्जोदारो अथवा भारत देशे कलिबङन्,लोथल्,सुकोर्ताड सुप्र्युक्त व्रुजनः।

२) ग्रुहः -

अपर सुचेतन लक्षणम् तत् ग्रुहः मोहेन्जोदारो अथवा हरप्पा आसन् केनरेन पक्व इष्तिका किम् वयस्य असुलभ। ग्रुहेन आकारेन बिन्न्ः अथवा सर्वे ग्रुहेन साधारणः एकः लक्षणम् यत् वर्तन्ते कल्य,जलनिर्गम च स्त्रानशाला।

३)कृषिकरण -:

कतिचन कृषिकरण आवृत् तु पशुपालन अनुगत हरप्पन कृषिकर च गोप वर्तन् :- हरप्पन्स् ववृधे गोधुम,यव,दाल:,अनणु,तण्डुल,तिल,मसीना तथा तन्तुभ। ते तत: परम् विकामित कतिचन नूतन उपकरण परिश्रुत हल च प्रत्युक्त

खननं करोति भूमि हि अवरोप्य वपन च परिवर्तिन् मृत्तिका। सेचन पद्धति प्रत्युक्त करणेन न्यून वर्षण। हरप्पन संवर्धित पशु मेष,अजा च महिष।

४) हस्तकला -:

चित्र मूर्त्त्तिकला,मुद्रा, कुम्भशाला, स्वर्णाभरणम् चेतति भूत परिवर्धित तवत् अवसान हरप्पन् सम्स्क्रुति। पर हस्तकला तत् चेतति खनातक प्रतिवपति कवच कर्मन्,विशेष स्वरूप  कङ्कत। नर्तन कन्यका च श्मश्रुल मुख्य मोहेन्जोदारो द्वि प्रज्ञात खण्ड कला।

५) विज्ञान-: हरप्पन्स् अजानात् लोह आनयन,खनिखनन च योजन कल्य कल्पित अट्ट, तानि ततः परम् अजानात् कल्पयति दीर्घ सम्प्रतिष्ठित वर्ण च रङ्ग।

इन्दुस वल्लेय् संस्कृति ब्रंशते-:[सम्पादयतु]

यत् १८०० BCE इन्दुस वल्लेय् संस्कृति तालङ्क प्रारम्भ तदीय ह्रास. लिपि अभिप्रस्थित विनिर्वर्तते,प्रमाण प्रत्युक्त वणिज च करस्थापना हेतु निपातयति बहिस् विनियोग,आसत्ति सार्धम् अन्तम आसन् विहत तथा कतिचन सपत्तन आसन् क्रमशस् परित्यक्त. उपपत्ति हि एतत् भ्रंश  निश्चयः नास्ति तु श्रद्धित तत् उच्छोषुक सरस्वती नदी प्रक्रिया कतमा प्रतिपन्न सर्वत१९०० BCE मुख्य उपपत्ति। सर्वत १५०० BCE महत् वर्ग यायावर पशु गोप, आर्यन उदावसति उदीरयति प्रदेश तन्ति  सेन्त्रल् असिअ.आर्यन रेखित हिन्दु कुश शैल: तथा आगत सम्पर्क सार्धम् इन्दुस वल्लेय् संस्कृति। एतत् महत् देशान्तर-गमन च प्रत्युक्त द्रष्टव्य अधिक्रम किम् विचिन्ता निमित्त इन्दुस वल्लेय् संस्कृति पतन।

इत्थम् इन्दुस वल्लेय् संस्कृति आगत समाप्ति।

References: 1)https://www.ancient.eu/Indus_Valley_Civilization/ 2)https://www.toppr.com/guides/history/in-the-earliest-cities/harappan-civilization/ 3)https://medium.com/tathya-india/the-story-of-harappan-civilisation-359174da4edd

                                                                                         
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Tejavalli_reddy(1830787)&oldid=450853" इत्यस्माद् प्रतिप्राप्तम्