सदस्यः:Trishika1810386

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वेदान्त देशिकः
— Wikipedian —
जन्म वेन्कटनाथ​(वेदान्त देशिकः)
(१२६८-१३६९)
कांचीपुरम नगरस्य तूपुल् अग्रहरे
देशः भारत
निवासः तमिलनाडु
भाषा संस्कृतम्, तमिलु, मणिप्रावाल, प्राकृत
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु
पुस्तकानि पादुकासहस्रम्,हम्स सन्देषम् याधवा भ्योभयम् इत्यादि


[१]वेदान्त देशिकः[सम्पादयतु]

वेदान्त देशिकः श्रीवैष्णव सम्प्रदायस्य प्रबल आचार्याणम् एकः, कविः,तर्कशास्त्र विद्वाम्सः च अस्ति। कांचीपुरम नगरस्य तूप्पुल् अग्रहरे स्वामि देशिकः जननम् भवति स्म। त्स्य पितुः नाम अनंत सूरीः मातुःनाम तोतारम्बा च अस्ति। त्स्य आचर्यस्य नाम् किडाम्बि अप्पुल्लार् अस्ति। स्वामि देशिकः अनेकाः संस्कृत, तमिलु, मणिप्रावाल, प्राकृत भाषा: ग्र्न्थाः अलिखत्। प्रसिद्द् संस्कृत ग्रन्थाः पादुकासहस्रम्,हम्स सन्देषम् याधवा भ्योभयम् इत्यादि स्ति। स्वामि देशिकः तिरुवहीन्द्रपुरम्, कांचीपुरम, श्रीरङम्, सत्यागाल, मेलुकोटे नगरेषु अवसत्। सः२८ संस्कृत स्त्रोत्राहाः,८ व्याख्यान ग्रन्थाः, ११ वेदान्त ग्रान्थाः, ६ काव्य ग्रन्थाः ३३ रहस्य ग्रान्थाः,२४ तमिलु प्रबन्धा:,११ इतर ग्रन्थाः च अलिखत्।व्याख्यान ग्रन्थाः नाम सर्वार्थ सिद्धि, त्तत्त्व तिख, गितार्थ सङ्रह रक्ष ,तात्पर्य चन्द्रिक, गध्यत्रय भस्य इत्यादि। काव्य ग्रन्थस्य नाम -सुभसषिथानिवि, याधवाभ्युधयम, हम्स सम्धेएसम् इत्यादि। स्वामि देशिक्स्य प्रमुख शिश्यस्य नामनि श्री कुमरवरदचारियर्, श्री ब्रह्म तन्त्र स्वतन्त्र जीर, श्री वेन्नै कूट्ठ जीर् इत्यादि। [२]


उपकर्णा: -[सम्पादयतु]

  1. https://en.wikipedia.org/wiki/Vedanta_Desika
  2. Srimad Vedanta Desika Vaibhava Prakashika. By- Chandamaarutham Doddacharya Swami
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Trishika1810386&oldid=471411" इत्यस्माद् प्रतिप्राप्तम्