सदस्यः:Trishnika sabe/धार्मिक-सांस्कृतिक-संस्थानां-परिचय: 3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • बोद्धसमुदाय:

ये बुद्धोपदेशमनुसरन्ति ते बोद्धा:। वैशाखमासस्य पूर्णिमा भगवतो बुद्धस्य जन्मदिनं बोद्धसमुदायस्योत्सवदिवसोस्ति।

  • सिक्ख्समुदाय:

सिक्खधर्म: समतावादी समन्वयकारी चास्ति। तथापि धर्मेस्मिन जातिभेदप्रथा प्रचमति। गुरूद्वारायां सर्वे सहैव मिलित्वा भोजनं कुर्वन्ति।

  • पारसीसमुदाय:

भारते पारसीसमुदायस्य संख्या यध्यपि अतिन्यूना तथापि एष समुदाय: वैविध्यं प्र्कटयति।

  • यहूदीसमुदाय:

यहूदीजना: हिब्रुवंशीया: सन्ति किल। बहव: यहूदीजना:इजरायलदेश्ं पुनर्गता:।