सदस्यः:Yukta1840483/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रियासिद्धिः सत्वे भवति
— Wikipedian —
नाम ईश्वरचन्द्रः विद्यासागरः
जन्म ईश्वरचन्द्रः
विंशन्य्तुत्तर अष्ठादशशततमे वर्षे सप्टेम्बर् मासस्य षद्विम्शे दिवस्ः
बङ्गालः
राष्ट्रियत्वम् हिन्दु धर्म:
देशः भारथ्ः
भाषा संस्क्रृत्ः



क्रियासिद्धिः सत्वे भवति[सम्पादयतु]

Ishwar Chandra Vidyasagar

आसीत् बङ्गाल राज्ये वेएर सिम्हो नाम ग्रामः | तत्र बालः ष्रद्धया मानु सिवायां निरतः आसीत् | मातापि वात्सम्येन स्वपुत्र पोषयति स्म | सः बालः सामान्दना अपि मातुः अपेक्षानुसारम् वैद्यालयम्, विद्यालयम्, अनाथालयम् च आरब्धवान् | स एकः विद्यासागरः इति ख्यातः ईश्वरचन्द्रः |

एषः बङामलप्रान्ते मिद्नापुर मण्दले वीरसिम्हग्रामे सुसम्स्क्रुतग्रुहे विंशन्य्तुत्तर अष्ठादशशततमे वर्षे सप्टेम्बर् मासस्य षद्विम्शे दिवसे अजायत | अस्य पिता ठाकुरनाथ बान्दोपाद्यायः माता च भगवती देवी | माता सर्वदा दीनानाम् आर्तानाम् च शुष्रूषायां नन्परासीत् | मातुरयं गुणः पुत्रे ईश्वर चन्दे अनुस्यूततयागतः | नवमे वयस्येव एषः सम्स्क्रुनाध्ययनार्थं कोलकत्तानगरम् प्रेषितः | तत्रेकस्यां पाटशालायां संस्क्रुतं सम्यगधीत्य प्रथमषेण्यामुत्तीर्णाभवत् | एतस्य मेधासक्तिः द्रुष्तट्वा विद्यालयस्य विद्वांसः एतस्मै 'विद्यासागरः' इति प्रशस्तिम् दत्तवन्तः | तदारभ्याम् ईश्वरचन्द्राविद्यासागरः इति प्रथितोभवत् |

अध्ययनानन्तरम् अध्यापहव्रुत्तिं निर्वगन् समाजसेवानिरतोभवत् | महिलानामुद्धार एव समाजोद्धारः इति द्रुडं मन्वानो मातुर्नाम्नि 'भगवती विद्यामलय' इति बालिकानां क्रुते बहून् विद्यालयान् स्थापयित्वा स्वयम् तेषां निर्वहणम् अकरोत् |

आङ्लभाषायामपि परिणतोयं सर्वदा चिन्तयति स्म - "या कापि भाषा भवतु सा सर्विरपि सिवनीया | तत्रापि नूनं सुसेव्या सुरभारती" ति | 'फोर्ट् विलियम्' इति विद्यालये यदा प्रचार्यः आसीत् तदा सर्वेभ्यः संस्क्रुताध्ह्ययनार्थमवकाशं ककल्पितवान् | संस्क्रुतभाषायाम् 'व्याकरणकौमुदी' इयाद्यनेकान् ग्रन्थान् रचितवान् | काश्चन् क्रुतयः सम्पादिताः | केचन प्रसिद्धग्रन्थाः संस्क्रुतभाश्या अनूदिताः | अस्य सम्स्रुतभाषाप्रीतिः प्रशंसनीयासीत् |

एतस्य पाण्दित्यं विनयं च निशम्यं कदाचित् रामक्र्ष्णपरमहम्साः अस्य ग्रुहमागत्य तं द्रुष्ट्वा एवमवदत् - "एतावत्पर्यन्तं केवलम् कुल्यम्, ताटकम्, नदीं चापश्यामहं | अद्य तु विद्यायाः सागरः एव मया द्रुष्टः " इति |
एषः महोदयः न केवलं प्रसिद्धः शिक्षणग्नः अपि नतु समाजसुधारकोप्यासीत् | अत एव सः विविधसभाकार्यक्रमार्थम् भोजनकूतार्थम् चाहुयते स्म | सएकदा केनचित् प्रतिष्टितेन धनिकेन आमन्त्रितः एषः स्वकीयं साम्प्रदायिकं सरलम् विषभोओषणामेव दरुत्वा तस्य ग्रुहमागतवान् | किन्तु तस्य भवनस्य ग्रुहद्वारे स्थितिन द्वारापालकेन एषः कोपि सामान्यः भ्रमेण तस्य प्रवेशः निषिद्धः | तदा विद्यासागरः ग्रुहं प्रतिनित्यपाश्चात्यवस्त्रभोओषणानि ध्रुत्वा पुनरागतवाण् | तदा स एव द्वारपालकः तमादरेण स्वागतीक्रुतवान् | गण्यै सह भोजनार्थमुपविष्टः एषः अबुक्त्वा सर्वमाहारं युतकस्य कोशे स्थाअपयति स्म | एतद् द्रुष्त्वा ग्रुहस्वामी कौतुकेन तं - "मान्याः, किमर्थमेवं विचित्रं प्रवर्यते?" इति अप्रुच्छत् | विद्यासागरमहोदयः सर्वं प्रव्रुत्तं विशदीक्रुत्य भवता दत्तं भोजनं न मदर्थम् किन्तु मम विषभोओषणार्थम् इत्यवदत् | सर्वे अन्तरार्थम् ग्नातवन्तः |
एवम् विद्यासागरः सर्वदा सरमजीवनम् इच्छति स्म | अयम् महानुभावः सन्तः इव आदर्शजीवनम् क्रुत्वा स्वभविष्यम् स्वसुखम् स्वसन्तोषं सर्वमपि मानवकुलहिताय समर्पितवान् | एषः महोदयः एकनवत्युत्तर अष्टादशशततमे वर्षे परं धाम प्राप्तवान् |


परिवर्तिनि सम्सारे मातुः को वा न जायते |
स जातो येन जातेन याति देशः समुन्नतिम् |