सदस्यसम्भाषणम्:पलाश घोडइ

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-Shubha (चर्चा) ०८:००, १ मार्च २०१५ (UTC)

स्वामी ब्रह्मानन्दः लेखे भाषासन्धिः[सम्पादयतु]

नमस्ते पलाशमहोदय... सं.विकिजाले भवतां सक्रियता संस्कृतभाषायै, संस्कृतविकिजालस्य कृते अतिमहत्त्वपूर्णा अस्ति । भवता यस्य महतः स्वामिनः विषये लिख्यमानम् अस्ति, स्वामी ब्रह्मानन्दः इति तस्य विषये आङ्ग्लभाषायां लेखः आसीत् तेन लेखेन सह मया परिसन्धिः कृता अस्ति । परन्तु अहं दृढः नास्मि, यत् मया येन लेेखेन सह परिसन्धिः कृता स एव लेखः भवताम् आशये अस्ति इति । अतः भवान् पुष्टतां करोतु यत् भाषासन्धिः मया योग्यरीत्या परिस्थापिता अस्ति इति । कृतज्ञोऽहम् ॐNehalDaveND १०:०४, १ मार्च २०१५ (UTC)