सदस्यसम्भाषणम्:1940744 Shreshtha/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कालमेघः[सम्पादयतु]

सामान्य नामानि[सम्पादयतु]

क्रीट् अथवा ग्रीन् किरेट, कालमेघ, भूनिम्ब, भुइनिम्ब

कालमेघः

वैज्ञानिक वर्गीकरण नामम् च[सम्पादयतु]

(Taxonomical classification & Botanical name)

ऐंड्रोग्राफिस पैनिक्युलेटा

Andrographis paniculata


Order: Lamiales

Family: Acanthaceae

Genus: Andrographis

Species: A. paniculata

उपयोगित भागानि[सम्पादयतु]

अधिकतम पर्णानि मूळानि च, कतिचन सम्पूर्ण ससः

सस्यस्य इतिहासः[सम्पादयतु]

कालमेघस्य वृत्तान्तः किरात जनेन आरभति। ते हिमालय पर्वतस्य वने एकस्मिन् लघु आदिमजातिना जनाः, किरातः। अतः पुरातनस्य आयुर्वेद ऋषयः तस्य किराततक्तः इति विशब्दयति, ये किरातस्य कटु वीरुधः। ते किराततक्तः तस्य स्वादः तीव्र कटु, गुणः निम्बारिष्टम् हि कालमेघस्य अन्य नाम 'भूनिम्ब' इति।

रासायनिकसाहित्यः[सम्पादयतु]

ऐंड्रोग्रोफोलैड कालमेघिन्च प्रधान क्रियाशील रसायनव्यँजनानि वनस्पत्ये औषधसत्त्वम् ददाति। डैटरपींस, लैक्टोंस, फ्लैवोनोइड्स च अन्य मिश्रणानि सन्ति।

औषधोपयोगः[सम्पादयतु]

शीतः, ज्वरः, मधुमेह, उच्चरक्तचापः, नाडिव्रण, कुष्ठरोगः, लैरिंगैटिस, ब्रौंकैटिस, चर्मरोगाः, वातफुल्लता, पुरीतत्कालेयकरोगाः, श्लेष्मरोगः, अतिसारः, आमातिसारः, रक्तातिसारः, वर्चोभेदः, शकृभेदः, तीक्ष्णाग्नि, हिमज्वरः, इति रोगंच पारम्परिक प्रयोगानि । उदरै, बल्य, ज्वरांतक, अप्रजनिष्णु, अशूथ, नांतर्ज्वलन, प्रति-जीवाणु, प्रति-विषाणु, रोधक्षमतै, प्रति-अम्लकर, प्ररूढप्रयोगाः प्रतिनिधि। सिद्धायुर्वेदे विवर्धित आहार्परिशेष अर्बुदरोगनिवरणेनिरोधने च।