सदस्यसम्भाषणम्:2030280avulajayakeerthana/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सूरः सुरासुरासारिसार: सारसंसारसाः । ससार सरसी: सीरी समूरू: स सुरारसी ।। नूनं नुभानि नानेन नाननेनाननानि नः । नानेना ननु नानूननैनेनानानिनो निनीः ॥


नरसिंह: । दानवः हिरण्यकारीपुः स एव दन्ती गजस्तस्य । नन्दिन इति पाठे दानवान् नन्दति आनन्दयतीति दानवनन्दी हिरण्यकशिपुः । तस्य दाने ६ अत्रखण्डने । नादेन सिंहनादेन । दिवं आकाशम् । दुदाब तापयति स्म । दु उपतापे इत्यस्य लिटो रूपम् । अत्र द-ब-न इति त्रिभिवर्णैरुपनिबन्धनम् इति त्रिवर्णता ॥

द्विवर्णमुदाहरति—सूरिरिति । बलदेवस्य सरोत्वगाहनवर्णनमिदम् । सः त्रिभुवनप्रथितः । सीरी बलदेवः । सूरिः पण्डितः । तथा सुरेष सुरेषु च आसारी

३ प्रसरणशीले सार: बलं यस्य सः । देवदानवेषु अप्रतिहतप्रभाव इत्यर्थः । सुष्टु ऊरू यस्याः सा सूरू: रेवती तथा सहितः ससूरूः | तथा सुरारसी सुरायां मये रसः प्रीतिरस्यास्तीति सुरारसी । सारससारसा: आरसेन शब्देन सहिताः सारसाः
६ सशब्दाः सारसा जलपक्षिणो यत्र ता. सारससारसाः । सरसी: ससार बिहाराय जगाम । अत्र सकाररेफाम्यां द्वाभ्यां वर्णाभ्यां निबन्धनमिति द्विवर्णता ॥ 
 एकवर्णमुद्राहरति–नूनमिति । तत्र तावत् पदानि नूनं नुन्नानि न अनेन न अननेन अननानि नः । न अनेनाः ननु ना अनूनेन एनेन अनान्३. इन: निनीः ॥ अन्वयार्थः कश्चित शूर: प्रतिमठैः स्तूयते । अनेन प्रत्यक्षी भूतानुपमझीर्येण एतेन वीरेण कर्त्रा। अननेन स्वसामर्थेन हेतुभूतेन नः अननानि समस्यांनि न नुन्नानि परिक्षिप्तानि इति न तर्हि नूनं नुन्नान्येव अनेन ६ वर्ष सबैसामा विहिता इति भावः अतः अनूनेन अधिकचळवता |एनेन चीरेण अनान् बलवतः स्वायपुरुषान निनीः नेतुमिन्छुः सनन्तात् किए। इन स्वामी ना पुरुषः । अस्माकं प्रभुः इत्यर्थः अनेनाः निष्पापः 

५ निरपराधी वान । अपितु सापराध एवं एतादृशवारस्य पुरतः केवलं

Links:

[[१]] [[२]] http://www.prabhupada-books.de/chaitanya/siksastakam_en.html

सञ्चिका:Hie.png