सदस्यसम्भाषणम्:Aditya.G.S. 1810478

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एन आर नारायण मूर्ति

न आर नारायण मूर्ति
— Wikipedian —
Jessie Paul and Narayana Murthy (cropped)
नाम न आर नारायण मूर्ति
जन्म नागवारा रामाराव नारायण मूर्तिः
२० अगस्त, १९४६
कर्नाटकस्य, चिक्काबल्लपुरा जिले, शिडलघट्टा
देशः  India
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि ए बेटर इंडिया: ए बेटर वर्ल्ड
सम्पर्क समाचारम्
ट्विटर् https://twitter.com/infosys_nmurthy?lang=en

परिचयम्[सम्पादयतु]

नागवारा रामाराव नारायण मूर्तिः महोधयः इंफोसिस[१] सम्स्थस्य सह-संस्थापकः। १९४६ तमे वर्शे अगस्त मासस्य विंशति दिनम् जन्मितवान्। कर्नाटकस्य, चिक्काबल्लपुरा जिले, शिडलघट्टा इति प्रदशे जन्मितवान्। शाला शिक्शा अनन्तरम् महोधयः, नेशनल इंस्टीट्यूट ऑफ इंजीनियरिंग इति महाविद्यालये पटित्व १९६७ तमे वर्शे इलेक्ट्रिकल इंजीनियरिंग मात्रा प्राप्नुवन्थः। १९६९ तमे वर्शे स्नातकोत्तर उपाधिः भारतीय प्रौद्योगिकी संस्थान ,कानपुर द्वार प्राप्नुवन्थः।[२]

कार्य जीवनम्[सम्पादयतु]

मूर्ति महोधयः भारतीय प्रबंधन संस्थान, अहमदाबाद संस्थाने शोध सहयोगी कार्यं क्रुतवान्। अत्र मुख्य सिस्टम प्रोग्रामरस्य कर्यम् अपि क्रुतवन्। आनन्तरम् इलेक्ट्रॉनिक्स कॉर्पोरेशन ऑफ इंडिया लिमिटेड इति सम्स्थे कार्यं क्रुतवान्। मूर्ति महोधयः सोएत्रोनिक्स् इति सम्स्था आरम्भम् क्रुतवान्। येतत् कर्यम् फलदायिकुम् ना अभवत्। तदनन्तरम् पुने नगरे पाटनी कम्प्यूटर सिस्टम्स सस्थे कर्यम् अकरोत्।

इंफोसिस[सम्पादयतु]

मूर्ति महोदयः षट् सॉफ्टवेयर अभिज्ञाः च १९८१ तमे वर्शे इंफोसिस सम्स्था स्तापिथवन्थः । दशसहस्र धनम् उपयुज्य येतत् सम्स्था आरंभितवान्। येतत् धनम् तस्य पत्नि सुधा मुर्थि[३] दत्तवान्। महोधयः २१ वर्शे सम्स्थयस्य मुख्य कार्यकारी अधिकार्याः कर्यम् निर्वहिति। १९८१ - २००२ परियन्थम् वर्शे येतत् कर्यम् निर्वहिति। येतत् समयानन्तरम् नंदन नीलेकणी[४] महोधयः मुख्य कार्यकारी अधिकार्याः कार्यम् क्रुतवान्। मूर्ति महोधयः २००२-२००६ समये संस्थस्य अध्यक्षस्य कार्यम् क्रुतवान्। २०११ वर्शस्य अगस्त मासे सेवानिव्रुत्ति प्रव्थवान्।२०११ वर्शस्य अगस्त मासे सेवानिव्रुत्ति प्रव्थवान्।

वैयक्तिक जीवनम्[सम्पादयतु]

नारायण मूर्ति महोधयस्य पत्नि सुधा मूर्ति अस्ति। सा उत्तम लेखिका, समाज सेवकि च अस्ति। पुत्रस्य नामा रोहन् मूर्ति। पुत्रि नामा अक्शथा मूर्ति इति।

प्रशस्तिः[सम्पादयतु]

२००८ तमे वर्शे भरतस्य पद्म विभूषण स्विक्रुतवान्।

ग्रन्थाः[सम्पादयतु]

२००९ वर्शे ए बेटर इंडिया: ए बेटर वर्ल्ड[५] इति पुस्तकस्य रछनम्म् अपि क्रुतवान्।

  1. https://www.infosys.com/about/history.html
  2. https://en.wikipedia.org/wiki/N._R._Narayana_Murthy
  3. https://en.wikipedia.org/wiki/Sudha_Murty
  4. https://en.wikipedia.org/wiki/Nandan_Nilekani
  5. https://g.co/kgs/p412wt