सदस्यसम्भाषणम्:Chithra Mohan/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


निर्वहणकार्यस्य स्तराः[सम्पादयतु]

सञ्चिका:COMPANY .jpg


निर्वहणकार्यस्य स्तराः योजनं , ओयवस्ताः , सन्दर्षनस्तरं , निर्देषनं , मुष्टोस्यापबन्धनं ,

सम्योजनम् च एतानि सर्वाणि अनुसरामस्थे मुख्यकार्यम् साधितुम् शख्यते ।

योजनम्[सम्पादयतु]

व्यवस्था[सम्पादयतु]

सन्दर्षनस्तरम्[सम्पादयतु]

निर्देषनम्[सम्पादयतु]

मुष्टोस्थापबन्धनम्[सम्पादयतु]

सम्योजनम्[सम्पादयतु]

१) योजनम् अन्तर्षक्तेः निरन्तरकार्यं भवे । पूर्व योजनम् धॅर्यस्य रूपम् भवेत् ।

एते अस्माकम् सर्वेहम् बहुकार्यानिर्वहणम् , आतन्कं , व्यर्थसमयं च परिहर्तुं शख्यते ।

२) निर्वहणेन सर्वान् एकी कर्तुं शख्यते । शरीरस्य च

आर्थिकस्य च मानवत्वन्च एकं करोति ।


३) वातावरणस्य परिवर्तनकार्यार्थं मुख्यता एवा सन्दर्षनं अती उपयोगकारी आसीत् ।

४) निर्देशनं अस्माकं सूयचितुं , उत्तममार्गदर्षनार्थं प्रेरितुं परिवर्तनार्थं सर्वान्

मार्गेनेतुं च सहायकं भवेत् । एतत् अस्माकम् जीवनस्य एकम् अङ्गम् भवेत् ।

५) अस्माकम् कार्याणि योजनारीत्या निर्वहितुं बहुपयोगी ब्गवेत् ।

एतत् कर्मकारणां चटुवटिकाम् प्रोत्साहितुं सुमभकारी अस्ति ।

६) सहनिर्देषनार्थं व्यवस्थायाः प्रामुख्यतां वर्तते ।

एतत् कार्ययोजने व्यवस्थापकः भिन्नचटुवटिकां निर्वहितुं शख्यते ।

उल्लेखानि[सम्पादयतु]

[१] [२]

  1. https://en.wikipedia.org/wiki/Management
  2. https://www.managementstudyguide.com/management_functions.htm