सदस्यसम्भाषणम्:Deepthi 1810186

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १४:४५, २० जून २०१८ (UTC)

पञ्जाबी भाषा पाकिस्थान् देशे बहु प्रधानोक्त बाशा अस्ति। अयं भाषा भारत देशे एकादश सराण्ण्याम् अस्मकां प्रादेशिक भाषा अस्ति। एतद् भाषा तृतीय राज्य   
भाषा अस्ति। अयं केनडा देशे आङ्ग्लभाषा, फ़्रेञ्च्, मन्दरिअन्, कन्तोनीसे भाषा नान्तरम् पञ्जाबी पञ्च स्तरे उक्त भाषा अस्ति। एतद् भाषा द्वे अक्षरमाल्यां
लिकितुं शक्यते। शमुखी अक्षरशैली पञ्जाबी मुसल्मान: उपयुज्यन्ति। गुरुमुखी पञ्जाबी सिख् जना: प्रयोज्यन्ते।
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Deepthi_1810186&oldid=446100" इत्यस्माद् प्रतिप्राप्तम्