सदस्यसम्भाषणम्:Harshitha1840281

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम हर्षित जे
जन्म २२-०२-१९९९
बेङलुरु
देशः भारत
भाषा कन्न्ड
प्राथमिक विद्यालयः श्रि भरति विद्यलय
पदवीपूर्व-महाविद्यालयः के एल् इ इन्डिपेन्देन्त्



परिचयः[सम्पादयतु]

मम नाम हर्षित । मम जननं कर्नाटकराज्यस्य बेङ्ग्लुरु नगरे आर्स्ता । मम जनमदिनं २२ एप्रिल् १९९९ तमे वर्षे अभवन् । अहं बेङ्ग्लुरुतः अस्ति । मय्हम् सम्स्कुत भाषे बहु रोचते । अहं नवदश वर्षीयः अस्ति ।मम कुतुम्बे चत्वरः सदस्याः सन्ति । मम पितु नाम जगदीस अस्ति । सः व्यवहरणवहर्त कार्यं करोति । मम मता नाम पूर्निम अस्ति । सा ग्रुहिणी अस्ति । मय्हम् एकः अनुजः भ्राता अस्ति । तस्य नाम हर्ष अस्ति । सः ११ वर्षीयः अस्ति ।तौ आवाभ्याम् स्वास्थ्यप्रदम् भोजनम् , सुण्दराणि वस्त्राणि, सुशिकक्षाम् च प्रयच्छतः । तौ आवयोः स्निह्यतः , आवाम् च तयोः स्निह्यावः । वयम् सर्वे सहिताः एव रात्रिभोजनम् कुर्मः ।अस्माकम् कुटुम्बम् सुखमयम् ।

विद्याभ्यासः[सम्पादयतु]

              अहं श्री भरति विद्यालय शालायां पतितवान् । मम शाला हम्पिनगरे अस्ति । तत्र अहं द्वादश वर्षं आहरति । मम विद्यामलयः विशालम् अस्ति । मम विद्यालयः अति सुन्दरम् अस्ति । अहम् आत्मनं गर्वितः , भाग्यशाली च अनुभवामि अस्मिन् अत्युत्तम शाले पठामि । अहं अग्रे के-एल्-इ महाविद्यालये द्विवर्शम् उपशिक्षित । मम महाविद्यालय रजाजिनगरे अस्ति । नूनम् क्रिस्त विश्वविद्यालये पठामि । मम विद्यालय समुपन् नगरे प्रसिध्दा अस्ति वा ।अहं अत्र विध्यार्थि इति बहु गर्वितः ।अहं प्रतिदिनं पन्चवादने उत्तिष्ठामि ।  मम बाल्य बहु शान्तिपूर्ण तथ मनोरञ्जनपूर्ण अभवनत् ।

दिनचरी[सम्पादयतु]

              अहं प्र्तिदिनं पन्चवादने उत्थिष्ठामि । तत अहं दन्तधावनं स्नानं क्रुत्व दुग्धं पिबामि अल्पाहारं च स्वीकरोमि । षष्ठवादनतह् सप्तवादनपर्यन्तं व्यायानं करोमि । तदनन्तरम् नववादने विध्यालयं गच्छामि ।तत्र विविधान् विषयान् पठामि । तदानीम् एकावदने भोजनम् करोमि । पुनः कक्ष्यां गत्वा पठानि पठामि । सायम् चतुर्वदने अहं ग्रुहं आगच्छामि । ग्रुहं गत्वा एका घण्टा विश्रामं नन्तरं एका घण्टा अध्यायनं करोमि । तदनन्त्रम् अहं सायं प्रार्थना करोमि । अहं पुस्तकम् पठामि । अनन्तरं दूरदर्शनं पश्यामि । इति मम् विचारे अल्प विदषयम् ।

व्यसनः[सम्पादयतु]

              मम ममता न्रुत्य , चित्रकर्म , निर्णेता , पठन कथानक पुस्तकं च अस्ति । पतन् मम अत्यन्त अभिरुचि अस्ति । चित्रलेखनः मम अत्यन्त प्रिय व्यसनः । 

इष्टतमः[सम्पादयतु]

              मदीय अधिकतम प्रिय उत्सव दीपावलि । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे ग्रुहे , देवालये , आश्रमे ,मठे , नदीतीरे , समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयति । अतः मह्यम् दिपावलि उस्तवम् बहु प्रियः । मम विवक्षित स्थलं हिमालयः । भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । मयूरः सर्वेषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । मयूराः मेघागर्जनं श्रुन्वा सन्तोषेण नृत्यति ।तद् अहं बहु इच्छामि ! मम प्रिय क्रीडा यष्टिक्रीडा । एषा भारत देशस्य राष्ट्रियक्रीडा वर्तते ।