सदस्यसम्भाषणम्:Hasitha 1840160/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री कालाहस्तीश्वर मन्दिरः[सम्पादयतु]

श्री कालाहस्ती मन्दिरः
— Wikipedian —
Sri Kalahasti
नाम श्री कालाहस्तीश्वर मन्दिरः
देशः भारत
निवासः श्री कालाहस्ति,चितूर्,आन्ध्रा प्रदेश




      श्री कालाहस्ती मन्दिरः कालाहस्ती नगरे आन्ध्र राष्ट्रे अस्ति । एतत् मन्दिरः दक्षिण भारते विख्यात महेशस्य मन्दिरः । कालाहस्ति तिरुपति नगरे षट्त्रिंशत् सहस्रमान अस्ति । एतत् मन्दिरः शैव संस्कृति आचराति । मासि उत्सवम् फाल्गुन मासे च तिरूकर्तिगै कार्तीक मासे अमानति । एतत् मन्दिरः द्वादश शताब्दे विजयनगर राजेन च चोल राजेन र्निमितवान् । कालाहस्ति मन्दिरेन वायु लिंगः प्रसिधः । एतत् मन्दिरः एकस्य पंञ्च स्थलः। एतत् मन्दिरं राहू-केतु क्षेत्र च दक्षिण कैलास्म् एतत् नाम प्रसिधः । शिवः वायुदेवेन त्रयानि वरः ददाति । प्रथम वरः - अहः एतत् प्र्पंचे सर्वत्र उपस्थित इच्छामि । द्वितीया वरः - अहः प्रति प्राणि आक्षिते वासयति इच्छामि । त्रयानि वरः - अहः त्वय नाम कर्पूर लिंगः मम नामस्य प्रसिद्दम् इति इच्छामि ।

संस्कृति:[सम्पादयतु]

एतत् मंदिरे चतुवारं काल्पः सघस्कार: । प्रति काल्पः सघस्कारः । प्रति काल्पेन त्रयानी प्रक्रिया अस्ति । एताः -

  १। अलंकारम्
  २। नैवेद्यम्
  ३। दीपारधेन
       तत्र मंदिरे शिवरात्री , विनायक , चर्तुति , विजयदशमि च कार्तीक दीपम् इति सहज उत्सवः वन्दते । एतत् मंदिरे महा शिवरात्री महत्वपूर्ण उत्सवः । एतत् मंदिरस्य राजगोपुरम् पञ्चदश शताब्देः निर्मितः । एतत् राजगोपुरम् २०१० मेई २६ व्लीनः । एतत् राजगोपुरम् १८ जन्वरी २०१७ पुनः निर्मितः ।

[१] [२]

  1. https://en.wikipedia.org/wiki/Srikalahasteeswara_temple
  2. https://en.wikipedia.org/wiki/Chittoor,_Andhra_Pradesh