सदस्यसम्भाषणम्:Kanchana 1930584/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मम नाम कान्चना देवी अस्ति। अहं बेङ्लुरूनगरवसिन: । अहम् विद्याथ्यासार्थ अत्र क्रिस्त विश्वविद्याशात्रम् अधिष्यामि।मम पितरौ नाम मुरलिधर: । सः कर्शक: । मम माता नाम मिनि ।सा ग्रिहपलिका । मम जेष्टः नाम अशोक् सः नगरे बेङ्गळूरुन्गेएरिन्ग् करोति। मम अभिरुचि फुथ्बाल् क्रिडायाम् अस्ति।मम जीवने क्रिडायाः विशिष्टं स्थानम् अस्ति । यथा जीवने भोजनम् आवश्यकम् भवति क्रिडापि आवश्यकी अस्ति। क्रिडासु फुथ्बाल् क्रीडा विश्वस्य लोकप्रिया क्रीडा अस्ति। एन् सि सि अपि मम प्रिय आभिरुच अस्ति अतीव लाभधायक। मम जन्मदीनम् त्रितीय नोवेम्बेर् अस्ति । क्रिस्त विश्वविद्यालये अहम् बी.स.ई भौतिक विग्यान,गणित च इलेक्टोनिक्स करोमि। अहम् चिन्मय विद्यालये मम प्रौढशालायाम् अकूरवत्। मम सर्वप्रिय मित्राणि अमित् ,तेस्स् , धिरज् च सन्ति। "आपदि मित्रपरीक्षा शूरपरीक्षा रणागणे भवति" इति। सत्यमेव खलु एतत् वचनम्।यथा वीरस्य,शूरस्य परीक्षा रणागणे भवति तथा मित्रस्य परीक्षा संकट भवति।मम मित्राणि सदैव संकटसमये मम सहायताम् कुर्वन्ति।जीवने यथा मातापितृयोः स्थानम् महत्वपूर्वमस्ति तथा मित्रस्य स्थानमा महत्वपूर्णम्। केचन जनाः पुस्तकान् एव मित्ररुपे स्वीकुर्वन्ति समयासमये भगवतगीता पठामि। एतत् श्लोकम् मम प्रिये  : लतानाम् नितान्तं सुमनम् शान्तिशीतम् तवाकण्र्य वीणामदौनाम् नदीनाम यस्य अर्थः - तव अदीनाम् वीणाम् आकण्र्य लातानाम् नितान्तम् शान्तिशीलम् पुष्पं वर्तेत् नदीनाम् कान्तसलिलम् उच्छलेत्।

सञ्चिका:Kanchana devi.jpg
kanchana devi t
Cyclamen coum (d.j.b.) 02