सदस्यसम्भाषणम्:Mopurhari/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कालः राधा कमल मुखजी इति वैज्ञानिकः भगवद्गीतायाः अनन्तरम् अष्टावक्र संहिता अगतं इति उक्तवान्,परन्तु अस्माकं पुराणेषु अष्टावक्क्र महमुनेः कालः तत्पूर्वं एव अस्ति। तथा एव स्वामि शान्तानन्द पुरी महाभागः शंकर भगवद्पादस्य मान्डूक्य कारकस्य भावः अत्र अस्ति इति मत्वा तदनन्तरम् एव आगतम् इति उक्तवान्। अष्टावक्र महामुनिः रामायणस्य जनक महाराजं प्रति उपदेशितवान् इति मुखर्जी कथयति। अष्टावक्र संहिता अष्टावक्र मुनिना विरचितम् अस्ति। येतत् अद्वैतसिद्धान्तस्य अत्युत्तम रूपं अस्ति।येतत् ग्रन्थं मनुष्यानाम् वैरग्य पन्थम् प्राप्तुं उपदेशयति।अष्टावक्र संहितः ब्रम्हणः परमानुरूपम् ऋतम् च वदति। अष्टावक्र संहितायाः नामान्तरं अष्टावक्र गीता इति।श्रि रामकृष्णः स्वशिष्येषु केवलम् विवेकानन्दम् एव उपन्यासं कृतवान्। अष्टावक्र संहितायाः सारः"तत्त्वमसि "इति।अयं संहितः मुक्तिः,ज्ञानादि वेदान्तप्रायासम् सरलवाक्येषु वदति।तथा अपि वेदान्तिनः इदं पुस्तकम् सामान्य जनाणां कृते न इति वदन्ति। श्रि श्रि रवि शंकरः अयं ग्रन्थस्य भाष्यम् लिखितवान् अस्ति।