सदस्यसम्भाषणम्:Priyanka U

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।
                          गनरज्योत्सव: 
      भारते पञ्चा शदधिकनवदशशततमे (१९५०) वर्षे प्रजाप्रभूथ्वरित्या प्रशासनं आरब्धं ।  अनन्तरं प्रतिवर्षे जनवरीमासस्य २६ दिनाङ्के गनरज्योत्सव: राष्ट्रीयमहोत्सवरुपेन आचर्यते ।  अस्मिन् दिने स्वतन्त्रभारतस्य नूतन संविधानम् अनुष्ठानपथम् आगतम्तस्य स्मरनार्थ सर्वे मिलित्वा आनन्देन उत्सवम् आचरन्ति। द्वविम्शदधिकानवदशशततमे वर्षे जनवरीमासस्य २६ दिनाङ्के लाहोर् अधिवेशने देशम् आन्ग्लेभ्य: विमोचयितुं प्रतिज्ञा कृत्वा। स्वातनथ्र्यानन्तरम अस्मिन् दिने एव नूतनसंविधानम अङ्गीकृतं. तदारभ्य भारतदेश: प्रजाप्रबुत्वात्मक: सर्वतन्त्रस्वतन्त्र: च अबवत्। डा. अम्बे्डकरमहोदयस्य: संविधानस्य रचनासमिते: अध्यक्ष: आसीत।  प्रतिराज्यं राजधान्यां बृहत - गनराज्योत्सवपथसञ्चलनम बहु आकर्शकतया प्रचलति। अन्यान्यक्षेत्रेषु विशिष्टसेवां कृतवद्ब्य: गण्येभ्य: प्रशस्ति: प्रदीयते। सर्वत्र राष्ट्रद्वजारोहणं कृत्वा ध्वजवन्दनं सगोउरवं कुर्वन्ति। अनेन सर्वेषां मनसि वयं सर्वे भारतीया: इति भावना उथ्पध्यते।
       अस्मिन् दिनॆ राष्ट्द्व्जस्य,राष्ट्ऱगीतस्य च गॊउरवम् समर्पयन्ति। अस्मिन् दिनॆ स्वतन्त्र्य्वीराणां साहसं भषणद्वारा,आकाशवाणीद्वारा,दुरदर्श्नद्वारा वा प्रसारयन्ति। इदानीम् स्वतन्त्रभारतस्य प्रगति: अस्माभी: करणीया।
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Priyanka_U&oldid=264804" इत्यस्माद् प्रतिप्राप्तम्