सदस्यसम्भाषणम्:Saketh Ramakrishna

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०४:०७, १४ जून २०१६ (UTC)

— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम साकेतः
जन्म साकेत् रामक्रिष्णः
१५/०८/१९९८
बेङलूरु
वास्तविकं नाम साकेत् रामक्रिष्णः
राष्ट्रियत्वम् भरतीया
देशः  भारतः
निवासः कर्नातकः
भाषा कन्नडः, हिन्दी, आङ्ग्लभाषा
विद्या उद्योगः च
जीविका छात्रः
प्राथमिक विद्यालयः श्री कुमारन्स् शाला
पदवीपूर्व-महाविद्यालयः श्री कुमारन्स् शाला
विद्यालयः श्री कुमारन्स् शाला
महाविद्यालयः श्री कुमारन्स्
विश्वविद्यालयः क्रैस्ट्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः क्रिकेट्, गायनम्
धर्मः हिन्दू
चलच्चित्राणि पर्स्यूट् अफ़् ह्यपिनेस्
पुस्तकानि स्टाक् मार्केट् काल्स् इन्डिया
Interests

वित्तशास्त्रम्

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) saketh.gallardo@gmail.com
फ़्एसबुक Saketh Ramakrishna

नमस्कारः! अहं साकेत् रामक्रिष्णः। भारत राज्ये कर्नातक प्रदेषे बेङलूरु नगरे वसामि। कन्नड मम मातृभाषा। भारतं मम मातृभूमिः। अहम् क्रैस्ट् युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

कर्नातक रज्यस्य बेङलूरु नगरे, यत्र १९९८ तमे वर्षे 'आगस्ट्'-मासस्य पन्चादश (२०) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम रामक्रिष्णः माता अनुराधा इति ।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा कर्नातक रज्यस्य बेङलूरु नगरे अभवत । मम प्राथमिक शालायाः नाम श्री कुमारन्स् शाला अस्ति । मम माध्यमिक शालायाः नाम श्री कुमारन्स् शाला अस्ति । मय उच्चतर माध्यमिक शिक्षा श्री कुमारन्स् शालाम् इति अभवत ।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । हास्यकरा ग्रन्थानां, कन्नड, आङलभाषायां पुस्तकानां च वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि अस्ति ।

Nnn 2409:4081:1191:F91E:6839:6902:C494:D1B4 १५:४३, १८ डिसेम्बर् २०२२ (UTC)[उत्तर दें]