सदस्यसम्भाषणम्:Shreya1840584

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
परिवहण - संहति
— Wikipedian —
सञ्चिका:The circulatory system.png
मनुशस्य परिवहण - संहति - रक्त वर्ण: सिरानाम् रुधिरम् सूचयति। नील: वर्ण: नाड्याम् रुधिरम् सूचयति।
देशः  [[|]]


परिवहण - संहति[सम्पादयतु]

इतिहास:[सम्पादयतु]

प्रथम: लेख्यपत्त्र: परिवहण - संहतीम् विसशये इबर्स् पप्य्रुस् शस्त्रे षोडशम शताब्दे उपलब्ध: स्म। एतत् शास्त्रम् ईजिप्ट् देशे प्रकाशित अस्ति। तत् पश्चात् षष्ठम शताब्दे जीवनावश्यक प्रतिशीतानम् संहतीम् ग्न्यानम् भारत देशे एक: आयुर्वेद वैद्य: ,सुश्रुतेन ग्न्यात: आसीत्। बहव: वैज्ञानिका: तथा चिकित्सिका: ताभ्याम् सिद्धान्त: आचरिता: तथा एतत् क्षेत्र अंशदत्तम् अकुर्वन्।

प्रस्तावना[सम्पादयतु]

परिवहण - संहति अथवा परिसञ्चरणतन्त्रम् एक: वाद्यराजस्य व्यवस्थ: अस्ति। एत: व्यवस्थ: रक्तस्य परिचलनम् तथा शरीरे प्राथमिकता: पौष्टिकं, अम्लकरं, अङ्गाराम्लवायु, रुधिरकोशा:, च याताया अभ्यनुजानाति। एतस्य व्यस्थस्य महत् उत्तरदायक पोषाहार-संवाहन अस्ति। रोगान्तकं तथा देहस्य तापमान समर्थनं एतस्य व्यस्थस्य अन्य नियोगा: सन्ति।

मेदोवह व्यवस्थ:[सम्पादयतु]

परिवहण - संहति मेदोवहस्य व्यवस्थ: अपि प्रतिवपति। मेदोवहस्य व्यवस्थ: रक्तलेसिका: विग्रहे प्रासृति। एताया: व्यवस्थ सङ्घटका: लसीका:,लसीकावाहिना:, च अस्ति। लसीकायां अधिकार: रुधिर - प्रवाहात् दीर्घतर: अस्ति।

रुधिरस्य परिचलनम्[सम्पादयतु]

रुधिरस्य एकान्ता: जीवद्रव्या:, रक्ता: रुधिरकोशा:, श्वेता: रुधिरकोशा:, प्लट्लेट्स् च अस्ति। एता: एकान्ता: ह्रुदयम् सम्पूर्णशरीरे पृष्ठजाह वास्कुलर् व्यवस्थ: पदवी प्रासृति । ह्रुदयम् अम्लकरं, पौष्टिकं च देहस्य ऊतय: आस्थित तथा अङ्गाराम्लवायु देहस्य ऊतय: दूरे आदत्ते।

ह्रुदयम्[सम्पादयतु]

रक्तस्य परिवहण संहतिं द्वौ एकान्तौ अस्ति। तौ पुल्मोनरी च सिस्टेमिक् व्यवस्थौ स्त:। एतस्य वाद्यराजस्य व्यवस्थस्य स्थापत्य: मिश्रित: अस्ति। मुख्यइन्द्रियम् ह्रुदयम् अस्ति। एत: त्रस: रहितस्य शरीरस्य उदरके कूपे स्ठित: अस्ति। ह्रुदयं चत्वारै: वेशमै: भेदित। ता: द्वौ उच्चश्रोत्रौ तलगुहे च सन्ति। श्रोत्रौ द्वौ गुहाभ्यां कन्यसौ भवत:। उभयत्र श्रोत्रौ गुहाभ्यां मध्ये एकं वलकं भवति। रहिते पक्षके बैकुस्पिड् वलकं तथा दक्षिणे पक्षके ट्रैकुस्पिड् वलकं भवति। एताभ्यां वलकाभ्यां रक्तम् उपरि तथा नीचै: वहति।

पुल्मोनरी परिचलनम्[सम्पादयतु]

रहितात् श्रोत्रात् रक्तं रहितं गुहां प्रविश्यति। एताया: गुहाया: रक्तं पुल्मोनरी मनोवहां वर्गात् फुफ्फुसं प्रवेशयति। फुफ्फुसे रक्तम् अम्लकरं उपानयति अङ्गाराम्लवायु सृजति तथा पुन: पुल्मोनरी हिंस्रात् दक्षिणं श्रोत्रं सम्विशति। तत्र स्थलात् रक्तं दक्षिणम् गुहां ट्रैकुस्पिड् वलकेन वियाति।

सिस्टेमिक् परिचलनम्[सम्पादयतु]

सम्प्रति रक्तं रक्तप्रवाहक बृहन्नाड्या सत्रा शरीराम् प्रसारयति। एतेन प्रकारेण सर्वा: काय - कोशा: अम्लकरं संपद्यते शर्करा विभञ्जनं कर्तुं शक्तिं मुञ्चते। एतत् चक्रम् आमरणान्तं रटनं करोति। अस्माकं ह्रुदयम् एके निमेषे द्वासप्तति: स्पन्दते। ह्रुदयं विवशम् अर्णवभव: अस्ति।

परिसञ्चरणतन्त्रस्य रोगा:[सम्पादयतु]

परिसञ्चरणतन्त्रस्य रोगा: जीवनविधान रोगा: अपि कथयति यत: ते रोगा: महान्तं काले विकुरुते । ते एकस्य पुरुषस्य प्रयोगः अभ्यासम्,आहारम्, धूमपान कल्पम्, च आश्रयति। कार्डिओलोजिस्ट्स् वैद्यकीय विशेषज्ञा: सन्ति। तै: विशिष्टता ह्रुदयम् अस्ति। अथेरोस्क्लीरोसिस् एतानां रोगानां पुरःसर: अस्ति। अत्र त्रुटि: अथेरोमाटोस् पटला: प्रणालिका विकट: च सिरां भित्तिकाम् अवलम्बन्ते। एते पटला: आरोहितुं तथा अन्त्रवृद्धिं कर्तुम् सिरा: नियच्छन्ति। एतत् कार्यं परिसञ्चरणतन्त्रस्य रोगानाम् निदानम् अस्ति। सहज: परिसञ्चरणतन्त्रस्य रोगा: अपि सन्ति।

https://en.wikipedia.org/wiki/Circulatory_system

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Shreya1840584&oldid=450851" इत्यस्माद् प्रतिप्राप्तम्